SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ गाथा -४४-४७ १२- साधुसामाचारी- पञ्चाशकम् १६५ चारित्र - 1 त्र - प्रभावकसूत्रा-र्थोभयविषया एषेत्युपसम्पत् । वैयावृत्ते [त्त्ये] वैयावृत्त्यविषया क्षमणे क्षमणविषया । काले पुनः विचार्ये यावत्कथिकादिः, आदिशब्दादित्वरपरिग्रहः । चारित्रविषया वैयावृत्त्योपसम्पद् यावत्कथिकीत्वरकाला च क्षमणेऽप्येवम् ॥४३॥ (१. क्षपणे - चतुर्थादिरूपक्षपणविषया, अटी.) कथं पुनः शुद्धोपसम्पदिष्यत इत्याह - संदिट्टो संदिट्ठस्स चोवसंपज्जई उ एमाई । चउभंगो एत्थं पुण, पढमो भंगो हवइ सुद्धो ॥५८८ ॥ १२ / ४४ सन्दिष्टो विवक्षितोऽनुज्ञाविषयीकृत इत्यर्थः । सन्दिष्टस्य चैव विवक्षितस्यैव गुरो:, सम्पद्यत त्वेवमादिश्चतुर्भङ्गश्चतुर्विधः प्रकारः, अत्र पुनश्चतुर्षुभङ्गेषु प्रथमो भङ्गो भवति शुद्धो निर्दोषः ॥४४॥ वर्तनादीन्येव सर्वाणि व्याचष्टे - अथिरस्स पुव्वगहियस्स वत्तणा जं इहं थिरीकरणं । तसे संतरणस्सऽणुसंधणा घडणा ॥ ५८९ ॥ १२/४५ अस्थिरस्यापरिचितस्य पूर्वं गृहीतस्य वाचनया वर्तना यदिह स्थिरीकरणमन्यसमीपे, तस्यैव पूर्वगृहीतस्य, प्रदेशान्तरनष्टस्यान्तराविच्छिन्नस्य अनुसन्धनाऽनुसन्धानमुच्यते । का घटना नैरन्तर्यापादनम् ॥४५॥ गहणं तप्पढमतया, सुत्तादिसु नाणदंसणे चरणे । वेयावच्चे खमणे, सीदणदोसादिणाऽण्णत्थ ॥५९० ॥ १२ / ४६ ग्रहणं वाचना तत्प्रथमतया अपूर्वपाठेन सूत्रादिषु सूत्रार्थोभयरूपेषु विषयभूतेषु, ज्ञानदर्शने चरणे व्यावृत्य क्षमणे सीदनदोषादिना ज्ञानादिसन्नतादिना दोषेणाक्रान्ते स्वगच्छे, अन्यत्र गच्छान्तरे सङ्क्रमे सत्युपसम्पच्चारित्रविषया ॥४६॥ पूर्वोक्तगाथोक्तशेषं व्याचष्टे इत्तरियादिविभासा, वेयावच्चम्मि तह य खवगे वि । अविगविगि मिय, गणिणा गच्छस्स पुच्छाए ॥५९१॥ १२/४७ इत्वरिकादिविभाषा कियत्कालोपसम्पदो यावत्कथिकोपसम्पदश्च विभाषा व्याख्या कर्तव्या । वैयावृत्त्य गुर्वादिव्यावृतकर्मणि, तथा च क्षमकेऽपि क्षपणार्थौ विधये [अविकृष्ट-विकृष्टे]
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy