________________
गाथा -४४-४७
१२- साधुसामाचारी- पञ्चाशकम्
१६५
चारित्र - 1 त्र - प्रभावकसूत्रा-र्थोभयविषया एषेत्युपसम्पत् । वैयावृत्ते [त्त्ये] वैयावृत्त्यविषया क्षमणे क्षमणविषया । काले पुनः विचार्ये यावत्कथिकादिः, आदिशब्दादित्वरपरिग्रहः । चारित्रविषया वैयावृत्त्योपसम्पद् यावत्कथिकीत्वरकाला च क्षमणेऽप्येवम् ॥४३॥ (१. क्षपणे - चतुर्थादिरूपक्षपणविषया, अटी.)
कथं पुनः शुद्धोपसम्पदिष्यत इत्याह
-
संदिट्टो संदिट्ठस्स चोवसंपज्जई उ एमाई ।
चउभंगो एत्थं पुण, पढमो भंगो हवइ सुद्धो ॥५८८ ॥ १२ / ४४
सन्दिष्टो विवक्षितोऽनुज्ञाविषयीकृत इत्यर्थः । सन्दिष्टस्य चैव विवक्षितस्यैव गुरो:, सम्पद्यत त्वेवमादिश्चतुर्भङ्गश्चतुर्विधः प्रकारः, अत्र पुनश्चतुर्षुभङ्गेषु प्रथमो भङ्गो भवति शुद्धो निर्दोषः
॥४४॥
वर्तनादीन्येव सर्वाणि व्याचष्टे -
अथिरस्स पुव्वगहियस्स वत्तणा जं इहं थिरीकरणं ।
तसे संतरणस्सऽणुसंधणा घडणा ॥ ५८९ ॥ १२/४५
अस्थिरस्यापरिचितस्य पूर्वं गृहीतस्य वाचनया वर्तना यदिह स्थिरीकरणमन्यसमीपे, तस्यैव पूर्वगृहीतस्य, प्रदेशान्तरनष्टस्यान्तराविच्छिन्नस्य अनुसन्धनाऽनुसन्धानमुच्यते । का घटना नैरन्तर्यापादनम् ॥४५॥
गहणं तप्पढमतया, सुत्तादिसु नाणदंसणे चरणे ।
वेयावच्चे खमणे, सीदणदोसादिणाऽण्णत्थ ॥५९० ॥ १२ / ४६
ग्रहणं वाचना तत्प्रथमतया अपूर्वपाठेन सूत्रादिषु सूत्रार्थोभयरूपेषु विषयभूतेषु, ज्ञानदर्शने चरणे व्यावृत्य क्षमणे सीदनदोषादिना ज्ञानादिसन्नतादिना दोषेणाक्रान्ते स्वगच्छे, अन्यत्र गच्छान्तरे सङ्क्रमे सत्युपसम्पच्चारित्रविषया ॥४६॥
पूर्वोक्तगाथोक्तशेषं व्याचष्टे
इत्तरियादिविभासा, वेयावच्चम्मि तह य खवगे वि । अविगविगि मिय, गणिणा गच्छस्स पुच्छाए ॥५९१॥ १२/४७
इत्वरिकादिविभाषा कियत्कालोपसम्पदो यावत्कथिकोपसम्पदश्च विभाषा व्याख्या कर्तव्या । वैयावृत्त्य गुर्वादिव्यावृतकर्मणि, तथा च क्षमकेऽपि क्षपणार्थौ विधये [अविकृष्ट-विकृष्टे]