________________
गाथा-२०-२४ १२-साधुसामाचारी-पञ्चाशकम्
१५९ वइमेत्तं निव्विसयं, दोसाय मुस त्ति एव विण्णेयं । कुसलेहिं वयणाओ, वइरेगेणं जओ भणियं ॥५६४॥ १२/२०
वाङ्मात्रं वचनमात्रं निर्विषयमभिधेयशून्यं दोषाय दोषार्थं भवति । 'मृषा' इत्येव विज्ञेयं, कुशलैर्बुद्धिमद्भिः, वचनादागमाद् व्यतिरेकेण यतो भणितमुक्तम् ॥२०॥
आवस्सिया उ आवस्सिएहिं सव्वेहिं जुत्तजोगस्स । एयस्सेसो उचिओ, इयरस्स न चेव नत्थि त्ति ॥५६५॥१२/२१
आवश्यिका त्वावश्यकैनित्यकर्त्तव्यैः सर्वैर्युक्तयोग्यस्य युक्तोत्साहस्य एतस्य प्रस्तुतस्य, एष वाग्व्यापारः, उचितो योग्यः, इतरस्य उत्साहविकलस्य न चैवोचितः, अनुचित इत्यर्थः । तदर्थो नास्तीति कृत्वा ॥२१॥
उक्ता आवश्यिका, अधुना निषीधिका [नैषेधिकीं-अटी.]आहएवोग्गहप्पवेसे, निसीहिया तह निसिद्धजोगस्स । एयस्सेसो उचिओ, इयरस्स न चेव नत्थि ति ॥५६६॥ १२/२२
एवमवग्रहप्रवेशे वसत्यादिप्रवेशे, निषीधिका समाचारी, तथा निषिद्धयोगस्य आगमोक्तप्रकारनिषिद्धसावधव्यापारस्य, एतस्य साधोः एष निषीधिकावाग्व्यापारः उचितो योग्यः इतरस्यानिषिद्धयोगस्य न चैवोचितः नास्तीति कृत्वा, तदर्थाभावादिति भावः ॥२२॥
किमेवं प्रयत्नवत एव निषीधिकोच्यत इत्याह - गुरुदेवोग्गहभूमीऍ जत्तओ चेव होति परिभोगो। इट्ठफलसाहगो सइ, अणिट्ठफलसाहगो इहरा ॥५६७॥ १२/२३
गुरुदेवावग्रहभूमेः समयप्रसिद्धायाः, यत्नत एव प्रयत्नादेव भवति परिभोगः, तदनुप्रवेशरूप इष्टफलसाधकः, अभिप्रेतफलनिवर्तकः, सदा सर्वकालम् । अनिष्टफलसाधकोऽनिष्टफलविधायी इतरथाऽन्यथा गुरुदेवावग्रहभूमेः परिभोग इति सम्बन्धः ॥२३॥
अमुमेवार्थं समर्थयन्नाह .... एत्तो ओसरणादिसु, दंसणमेत्ते गयादिओसरणं । सुव्वइ चेइयसिहराइएसु सुस्सावगाणं पि ॥५६८॥ १२/२४ एतस्मादेव हेतोः परिभोगयत्नाख्याद्, अवसरणादिषु समवसरणादिषु तीर्थकरगतेष्टादिशब्दा