SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १२- साधुसामाचारी - पञ्चाशकम् १५८ तथाकारा भवतीति शेषः ॥ १५ ॥ गाथा - १६-१९ यस्त्वेवंविधो गुरुर्न भवति, तत्र को विधिरित्याह - इयरम्मि विकप्पेणं, जं जुत्तिखमं तहिं न सेसम्मि । संविग्गपक्खिगे वा, गीए सव्वत्थ 'इयरेण ॥५६०॥ १२/१६ इतरस्मिन् पूर्वोक्तगुणवैकल्यवति, विकल्पेन भजनया यद् वस्तु युक्तिक्षमं प्रतीत्युपारोहि, तस्मिंस्तथाकारो, न शेषेऽयुक्तिक्षमे, संविग्नपाक्षिके वा गीते गीतार्थे सर्वत्र वस्तुनि इतरेणागीतार्थेन तथाकारः कार्य इति वर्त्तते ॥ १६॥ (१. इयरे ण अटी.) किमित्येवमुपदिश्यत इत्याह संविग्गोऽणुवएसं, न देइ दुब्भासियं कडुविवागं । जाणतो तम्मि तहा, अतहक्कारो उ मिच्छत्तं ॥५६१ ॥ १२/१७ संविग्नः संसारभीरुर्गुरुः, स्वयमेवानुपदेशमनुचितोपदेशं न ददाति, दुर्भाषितं दुष्टं भाषितमस्मिन्निति तं कटुविपाकं दारुणविपाकम् जानन्नवबुध्यमानः तस्मिन् गुरौ तथा तेन रूपेण । अतथाकारस्त विपरीतसामाचारीप्ररूप्ये मिथ्यात्वं वर्त्तते । तस्मात्तत्राप्यविकल्पेन तथाकारः॥१७॥ उक्तस्तथाकारः, साम्प्रतमावश्यकस्वरूपनिरूपणायाह कज्जेणं गच्छंतस्स गुरुणिओएण सुत्तणीईए । आवस्सिय त्ति णेया, सुद्धा अण्णत्थजोगाओ ॥५६२ ॥ १२/१८ कार्येण ज्ञानादिसम्बन्धेन, गच्छतः सतः साधोरिति गम्यते । गुरुनिर्देशेन गुर्वाज्ञया, सूत्रनीत्याऽऽगमन्यायेन आवश्यका ज्ञेया ज्ञातव्या । शुद्धा निरवद्या, अन्वर्थयोगादवश्यकर्तव्याऽन्वर्थसम्बन्धात् ॥१८॥ कार्येण गच्छतः इत्युक्तम्, किं पुनस्तदित्याह - कज्जं पि नाणदंसणचरित्तजोगाण साहगं जं तु । जइणो सेसमकज्जं, न तत्थ आवस्सिया सुद्धा ॥५६३॥ १२/१९ कार्यमपि ज्ञानदर्शनचारित्रयोगानां साधकं यत्तु, यतेः साधोः शेषमकार्यं ज्ञानादिविरहेण । न तत्र ज्ञानादिरहितकार्ये, आवश्यका शुद्धा किन्त्वशुद्धैवाऽऽगमबाधया प्रवृत्तेः ॥१९॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy