SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १२८ ९-यात्राविधान-पञ्चाशकम् गाथा-४९-५० इय अण्णत्थ वि सम्मं, णाउं गुरुलाघवं विसेसेणं । इढे पयट्टियव्वं, एसा खलु भगवतो आणा ॥४४३॥ ९/४९ इत्येवमन्यत्रापि प्रस्तुतादन्यत्रार्थे सम्यक् ज्ञात्वा गुरुलाघवं गुणगौरवं दोषलाघवम्, विशेषेण परस्य च विवेकेन इष्टे प्रवर्तितव्यमभिमत एव प्रवृत्तिर्विधेया। एषा खलु एषैव भगवत आज्ञा सर्वज्ञस्योपदेशः ॥४९॥ प्रकरणमुपसञ्जिहीर्षुराह - जत्ताविहाणमेयं, णाऊणं गुरुमुहाउ धीरेहिं । एवं चिय कायव्वं, अविरहियं भत्तिमंतेहिं ॥४४४॥ ९/५० यात्राविधानमेतत् प्रागुक्तं ज्ञात्वा विज्ञाय गुरुमुखाद् गुरुवचनाद्, धीरैः स्थिरैः(धीमद्भिः अटी.)एवमेव कर्तव्यमविरहितं निरन्तरं भक्तिमद्भिर्भक्तिसम्पन्नैः ॥५०॥ ॥ यात्राविधि-पञ्चाशकं नवमं समाप्तम् ॥
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy