SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ गाथा-४४-४८ ८-बिम्बप्रतिष्ठाविधि-पञ्चाशकम् ___ ११५ एसा उ महादाणं, एस च्चिय होति भावजण्णो त्ति । एसा गिहत्थसारो, एस च्चिय संपयामूलं ॥३८८॥ ८/४४ एती' फलं णेयं, परमं निव्वाणमेव नियमेण । सुरणरसुहाइं अणुसंगियाइं इह किसिपलालं व ॥३८९॥ ८/४५ तिगं । आसन्नसिद्धिकानां प्रत्यासन्नमुक्तीनां लिङ्गं चिह्नम् इदं जिनवरैः प्रज्ञप्तं कथितम् । सङ्के चैव पूजा सामान्येन तदध्यवसायात् गुणनिधौ सकलगुणनिधाने ॥४३॥ एषा तु सङ्घपूजा महादानं तदपरदानापेक्षया। एषैव च भवति भावयज्ञ इति भावपूजेत्यर्थः। एषा गृहस्थसारो गृहस्थधर्मसार इत्यर्थः । एषैव च सम्पन्मूलं सर्वसम्पद्धेतुरित्यर्थः ॥४४॥ एतस्याः सङ्घपूजायाः, फलं विज्ञेयं परमं प्रधानं निर्वाणमेव सिद्धिपदमेव, नियमन नियमाद् । न च सुरनरसुखान्यानुषङ्गिकाण्यनुषङ्गरूपाण्यप्रधानानीत्यर्थः । इह फलप्रस्तावे कृषिपलालवत् । यथा कृषौ पलालमप्रधानम्, धान्यावाप्तिः प्रधाना, तन्निमित्तं लोकप्रवृत्तेश्च, एवमिहापि ॥४५।। (सङ्घपूजाप्रकरणमुपसंहरन्नाह - अटी.) कयमेत्थ पसंगेणं, उत्तरकालोचियं इहऽण्णं पि । अणुरूवं कायव्वं, तित्थुण्णतिकारगं नियमा ॥३९०॥ ८/४६ कृतमत्र प्रसङ्गेनालमत्र विस्तरेण उत्तरकालोचितमिहान्यदप्यनुरूपं योग्यं कर्तव्य तीर्थोन्नतिकारकमनुकम्पादानम्, नियमान्नियोगेन ॥४६॥ उचिओ जणोवयारो विसेसओ णवर सयणवग्गम्मि । साहम्मियवग्गम्मि य 'एयं खलु परमवच्छलं ॥३९१॥ ८/४७ उचितो योग्यो जनोपचारः, सामान्येन, लोकपूजा विशेषतो विशेषेण नवरं स्वजनवर्गे प्रत्यासन्नतरत्वात् । साधर्मिकवर्गेऽपि च स्वजनादन्यस्मिन् एतत् खलु परमवात्सल्यं साधर्मिकवर्गोपचार एव प्रधानवात्सल्यम् ॥४७॥ (१. एवं अटी.) अट्ठाहिया य महिमा, सम्म अणुबंधसाहिगा केई । अण्णे उ तिण्णि दियहे, निओगओ चेव कायव्वा ॥३९२॥ ८/४८ अष्टाह्निका च महिमा पूजा महिमाशब्दः स्त्रीलिङ्गोऽप्यस्ति ।
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy