SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ गाथा - २८-३२ ८- बिम्बप्रतिष्ठाविधि-पञ्चाशकम् तस्य प्रवृत्तेः । प्रस्तुतस्य तु सङ्क्लेशाभावाद् रागाद्यभावः ||२७|| दिक्खियजिणोमिणणओ, दाणाओ सत्तितो तयम्मि । वेधव्वं दारिद्दं, च होइ न कयाति नारीणं ॥ ३७२ ॥ ८/२८ दीक्षितजिनावमानतोऽभिवासितजिनप्रोङ्खणात्, सिद्धादेव दानाच्छक्तितः शक्त्यनुरूपं तथैतस्मिन् भगवति विषयभूते, वैधव्यं विधवत्वं दारिद्र्यं च दौर्गत्यं च भवति न कदाचिन्नारीणा तथाविधपुण्ययुक्तत्वाद्भावसम्पन्नत्वेन तद्गुणोपपत्तेरन्यथा त्वनियमः ॥२८॥ उक्कोसिया य पूजा, पहाणदव्वेहिं एत्थ कायव्वा । ओसहिफलवत्थसुवण्णमुत्तरयणाइएहिं च ॥ ३७३॥ ८/२९ १११ उत्कर्षवती च पूजा प्रधानद्रव्यैश्चन्दनकुङ्कुमागरुकर्पूरादिभि:, अत्र प्रस्तावे कर्तव्या । औषधि-फल-वस्त्र- सुवर्ण- मुक्ता- रत्नाधिकैश्चौषध्यः फलपाकान्ताः फलानि दाडिममातुलुं (लिंग- नालिकेरादीनि । वस्त्र - सुवर्ण - मुक्ताफल- रत्नानि तु प्रसिद्धान्येव ॥२९॥ चित्तबलिचित्तगंधेहिं चित्तकुसुमेहिं चित्तवासेहिं । चित्तेहिं विऊहेहिं, भावेहिं य विहवसारेण ॥ ३७४॥ ८/३० चित्रबलि-चित्रगन्धैः, बलिरूपहारो, गन्धाः कोष्टपुटादयः [कोष्ठपुटपाकादयः - अटी. ] तैः चित्रकुसुमैर्विचित्रपुष्पैः चित्रवासैः सुरभिगन्धिचूर्णरूपैवस्त्वन्तरवासकस्वभावैः । चित्रैः व्यूहैविरचनाविशेषैः भावैश्च विरचनागतैः प्रक्रीडितप्रमुदितालिङ्गितादिभिः विभवसारेण विभूत्युत्कर्षेण ॥३०॥ एयमिह मूलमंगलमेत्तो च्चिय उत्तरा वि सक्कारा । ता एयम्मि पयत्तो, कायव्वो बुद्धिमंतेहिं ॥ ३७५ ॥ ८/३१ एतदिह मूलमादिमङ्गलमत एवोत्तराऽपि सत्काराः प्रवर्तन्ते । तत्तस्माद् एतस्मिन् प्रस्तुते प्रयत्नतः कर्तव्यो बुद्धिमद्भिः पुंभिः ||३१|| चितिवंदण थुतिवुड्डी, उस्सग्गो साहु सासणसुराए । थयसरण पूय काले, ठवणा मंगलगपुव्वा उ ॥ ३७६ ॥ ८/३२ चैत्यवन्दनं देववन्दनं कर्तव्यम् । स्तुतिवृद्धिः प्रवर्धमानस्तुतिपाठरूपा करणीया । उत्सर्गः कायोत्सर्गो विधेयः । साधुर्यथा भवत्यसंमूढः इत्यर्थः । संमोहमुक्तस्य तत्त्वतः कायोत्सर्गत्वात्
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy