SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ गाथा-४-८ ६- स्तवनविधि-पञ्चाशकम् कथं पुनरेतत् तद्धेतुता प्रतिपद्यते इत्याह विहियाणुाणमिणं ति एवमेयं सया करेंताणं । होइ चरणस्स हेऊ, नो इहलोगादवेक्खाए ॥ २४८ ॥ ६/४ - विहितानुष्ठानं पूर्वपुरुषकृतसुन्दरानुष्ठानम् इदमित्येवमागमाकाराय बुद्ध्या । एवमेतज्जिनभवनादि सदा कुर्वतां । भवति चरण [ स्य ] चारित्रपरिणामस्य हेतुः । व्यवच्छेद्यमाह - नो नैव इहलोकाद्यपेक्षयाऽस्मदनुष्ठानादिहलोके मनुष्यभवे, आदिशब्दात् परलोके देवस्य भवे वा ममेदं फलं भविष्यतीति, एतत्परिहारेण चरणस्य हेतुः ॥४॥ एवं चिय भावथए, आणाआराहणाउ रागोऽवि । जं ६/५ पुण इयविवरीयं, तं दव्वथओ वि नो होइ ॥ २४९॥ एवमेवोक्तयैव बुद्ध्या, भावस्तवे भावस्तवविषये । आज्ञाराधनात् आगमाराधनात् रागोऽप्यनुरागोऽपि बहुमान इत्यर्थः । यत्पुनर्जिनभवनादि एतद्विपरीतं विहितानुष्ठानबुद्धिविपरीतम् । तद् द्रव्यस्तवोऽपि न भवति भावस्तवाऽकारणत्वात् ॥५॥ भावे अतिप्पसंगो, आणाविवरीयमेव जं किंचि । इह चित्ताणुट्ठाणं तं दव्वथओ भवे सव्वं ॥२५०॥ " ७९ ६/६ भावे द्रव्यस्वस्य अतिप्रसङ्गोऽतिव्याप्तिरनिष्टापत्तिरित्यर्थः । आज्ञाविपरीतमेवागमविपर्यस्तमेव तन्निराकृतमित्यर्थः । यत्किञ्चिदनियतस्वरूपम् इह चित्रानुष्ठानं हिंसादि तद् द्रव्यस्तवो भवेत् सर्वमविशेषेण ॥६॥ जं वीयरागगामी, अह तं नणु गरहियं पि हु स एवं । सिय उचियमेव जं तं आणाआराहणा एवं ॥ २५९ ॥ ६/७ - यद्वीतरागगामि यद्वीतरागविषयम्, अथ तदनुष्ठानं हिंसादि तद् द्रव्यस्तवो भवतीति सम्बध्यत । ननु गर्हितमपि तन्निन्दादिः स द्रव्यस्तव एवं प्राप्नोति । स्यादेतत्परमतमाशङ्कते । उचितमेव यदनुष्ठानं जिनपूजादि तद् द्रव्यस्तवः आज्ञाऽऽराधनागमाराधना । एवं द्रव्यस्तवः प्राप्तः, स चास्माभिरिष्ट एव ॥७॥ पूर्वोक्तमेव व्यनक्ति उचियं खलु कायव्वं, सव्वत्थ सया नरेण बुद्धिमता । इय फलसिद्धी नियमा, एस च्चिय होइ आण त्ति ॥ २५२ ॥ ६/८
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy