SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ गाथा - ३९-४१ भुञ्जते पारयन्ति धर्मरता धर्मसक्तचेतोवृत्तयः ॥३८॥ ५- प्रत्याख्यानविधि-पञ्चाशकम् स्वयंपालनायां विधिसमायुक्तमित्युक्तम् [५-४ गाथायाम्] तदङ्गीकृत्याह - सयपालणा य एत्थं, गहियम्मि वि ता इमम्मि अन्नेसिं । दाणे उवएसम्म य, न हुंति दोसा जहऽण्णत्थ ॥२३३॥ ५/३९ स्वयंपालना चात्र प्रत्याख्यानप्रस्तावे गृहीतेप्यङ्गीकृतेऽपि सति । ततस्तस्मादस्मिन् प्रत्याख्याने अन्येषा भोक्तृणां साध्वादीनां दाने समानीयाहारदाने उपदेशे च वचनेन दानश्राद्धकुलादेः न भवन्ति दोषाः । कारितानुमतिजनिता यथान्यत्र प्राणातिपातादिप्रत्याख्याने तद्धि कृतकारितानुमतिभिः सर्वं परिह्रियते । इदं त्वाहारप्रत्याख्यानं स्वयं पालनेनैव चरितार्थम्, तस्मात्स्वयमुपोषितोऽपि निर्जरार्थी दद्याद्दापयेद् [वा ] आनुमन्येथागमोक्तयोग्येभ्यः ॥३९॥ तथा चाह - कयपच्चक्खाणो वि य, आयरियगिलाणबालवुड्डाणं । देज्जाऽसणाइ संते, लाभे कयवीरियायारो ॥२३४॥ तथा चाह ५/४० कृतप्रत्याख्यानोऽपि चासेविताहारविषयप्रतिषेधोऽपि च आचार्यग्लानबालवृद्धेभ्यः स्वावस्थापूज्येभ्योऽधिकगुणत्वादुपष्टम्भनीयत्वाच्च दद्यादशनादि चतुर्विधमाहारजातं । सति लाभ लाभान्तरायक्षयोपशम-सम्भव । कृतवीर्याचारः स्वानुष्ठेयनिर्वर्तितवीर्यव्यापारः, विद्यमानं हि वीर्यं स्वफलसाधकव्यापारमन्तरेणातिक्रान्तं निष्फलमिति विद्यते नैतस्मिन् स वीर्याचार एव भवेत् साधुः ॥४०॥ - ७३ संविग्गअन्नसंभोइयाण 'देसेज्ज सङ्कगकुलाणि । अतरंतो वा संभोइयाण जह वा समाहीए ॥ २३५ ॥ ५/४१ संविग्नानां संसारभीरूणां मोक्षाभिलाषितया ज्ञानादिसम्पन्नानां चान्यसाम्भोगिकानां अन्यसामाचारीप्रतिपन्नानां भिन्नवाचनाचारक्रियास्थानानामिति यावत् । देशयेद्दर्शयेत् । श्राद्धककुलानि दान श्राद्धकुलानि अतरंतो वा ऽनिस्तरन् वाऽशक्नुवन्नित्यर्थः । साम्भोगिकानामेकसामाचारीप्रतिपन्नां देशयेदिति वर्तते । अशक्तत्वान्नाऽऽनीय ददाति तेषां ह्यानीय दातव्यं भवति । यतो न तत्र शैक्षादीनां मतिविभ्रमः अभिन्नत्वात्समाचारस्य यथा वेत्यनेन प्रकारसंसूचकः, समाधिना आत्मसमाधानेन । प्राकृतत्वात् स्त्रीलिङ्गनिर्देशः । यथात्मनः परेषां च साधूनां समाधिस्तथा तथा दद्याद्दर्शयेद् वा ॥ ४१॥ ( १ . दंसेज्ज पा.)
SR No.022282
Book TitlePanchashak Prakaranam
Original Sutra AuthorN/A
AuthorDharmratnavijay
PublisherManav Kalyan Sansthanam
Publication Year2014
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy