SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ व्विग्गचित्ताणं ॥ ७ ॥ मोत्तुं जिणाणमाणं जियाण बहुदुहदवग्गितवियाणं । न हु अन्नो पडियारो कोइ इहं भववणे जेण ॥ ८ ॥ विगई परिणइधम्मो मोहो जमुदिज्जए उदिने य । सुदुवि चित्तजयपरो कहं अकज्जे न वट्टिहिइ ? ॥ ९ ॥ दावानलमज्झगओ को तदुवसमट्ठयाऍ जलमाई । संतेवि न सेविज्जा मोहानलदीविए उवमा || १० || विगई विगईभीओ विगइगयं जो य भुंजए साहू | विगई विग सहावा विगई विगई बला नेइ ॥ १११ ॥ ” इत्यादि [नवर मिह परिभोगो निर्विकृतिकानामपि कारणापेक्षः । उत्कृष्टद्रव्याणां न त्वविशेषेण विज्ञेयः ॥ १ ॥ आपन्न (संतत ) निर्विकृतिकस्याक्षमस्य युज्यते परीभोगः । इन्द्रियस्य जयबुद्ध्या विकृतित्यागेन युक्तः ||२|| यः पुनर्विकृतित्यागं कृत्वा खादति स्निग्धमधुराणि । उत्कृष्टद्रव्याणि तुच्छफलस्तस्य स ज्ञेयः || ३|| दृश्यन्ते च केचि - दिह प्रत्याख्यायापि मन्दधर्माणः । कारणिक प्रतिषेवां अकारणेऽपि कुर्वाणाः ॥ ४ ॥ तिलमोदकतिलवय वर्षोलकनालिकेरखण्डादीनि । अतिबहलघोलं क्षैरेयीं घृतप्रप्लुतव्यञ्जनानि च ॥ ५ ॥ घृतबुडुमण्डकादीन् दधिदुग्धकरम्बपेयादि कुल्लुरिचूरिमप्रमुखं अकारणे केचित् भुञ्जन्ति ॥ ६ ॥ न च तदपीह प्रमाणं यथोक्तकारिणामागमज्ञानां । जराजन्ममरणभीषणभवार्णवोद्विप्रचित्तानां ॥ ७ ॥ मुक्तत्वा जिनानामाज्ञां जीवानां बहु दुःखदवाभितप्तानां । नैवान्यः प्रतीकारः कश्चिदिह भववने येन ॥ ८ ॥ विकृतिः परिणतिधर्मा विकारो यस्मादुदीर्यते उदीर्णे च मोहे सुष्ठुपि चित्तजयपरः कथमकार्ये न वर्तेत ? ॥ ९ ॥ दावानलमध्यगतः कस्तदुपशमनार्थं जलादीनि सन्त्यपि न गृह्णीयात् मोहानलदीप्ते एषोपमा ॥ १० ॥ विगतिभीतो यस्तु साधुः विकृति विकृतिगतं च भुङ्क्ते तं विकारस्वभावात् विकृति विगतिं नयति ॥ ११ ॥ ] सुगमाचैताः, नवरमन्त्यगाथा किञ्चिद्विषमत्वाद्वितन्यते - विगतेः - नरकादिकाया यो भीत:- त्रस्तः साधुर्विकृर्ति क्षीरादिकां चशब्दस्यानुक्तस्यापि दर्शनाद्विकृतिगतं च-क्षीरान्नादिकं यो भुङ्क्ते स दुर्गतिं यातीति शेषः, कस्मादित्याह - विकृ तिर्बलाज्जीवमनिच्छन्तमपि विगर्ति - नरकादिकां नयतीति एतदपि कुत इत्याह — विकृतिर्यतो विकृतिस्वभावा - मनोविकारकारिखरूपेति ॥ अधुना अनन्तकायिकान्याह सव्वा हु कंदजाई सूरणकंदो य बज्जकँदो य । अल्लहलिँदा य तहा अहं तह अल्लकैचूरो ॥ २३६ ॥ सत्तावरी विरौली कुमारि तह थोहरी गॅलोई य । ल्हसणं वंसगेरिल्ला गज्जरै तह लोगओ लोढो" ॥ ॥ २३७ ॥ गिरिन्नि किसलपत्ता खरिया थेगे अल्लमुत्था य तह लोणरुखछल्ली खेल्लैडो अमवल्ली य ॥ २३८ ॥ मूला तह भूमिरुहाँ विर्खेह तह ढक्कवत्थुलो पढमो । सूयरवैल्लो य तहा को को बलिया ॥ २३९ ॥ आलू तह पिंडोलू हवंति एए अनंतनामेहिं । अण्णमणंतं नेयं लक्खणजुत्तीह समयाओ ॥ २४० ॥ घोसाडकरीरं कुरतिंदुय अइको मलंबगाईणि । वरुणवडनिंबगाईण अंकुराई अनंताई ॥ २४९ ॥ गूढसिरसंधिपव्वं समभंगमहीरुगं च छिन्नरुहं । साहारणं सरीरं तव्विवरीयं च पत्तेयं ॥ २४२ ॥ चक्कं व भज्जमाणस्स जस्स गंठी हवेज्ज चुन्नघणो । तं पुढविसरिसभेयं अनंतजीवं वियाणाहि ॥ २४३ ॥ गूढसिरागं पत्तं सच्छीरं जं च होइ निच्छीरं । जंपि य पयावसंधिं अनंतजीवं वियाणाहि ॥ २४४ ॥ 'सव्वा हु' इत्यादिगाथापञ्चकम्, हुशब्दोऽवधारणे ततः सर्वैव कन्दजातिरनन्तकायिका इति सम्बन्धः, कन्दो नाम भूमध्यगो वृक्षावयवः, ते चात्र कन्दा अशुष्का एवं प्राह्याः, शुष्काणां तु निर्जीवत्वादनन्तकायिकत्वं न सभवति, तानेव कांश्चित्कन्दान् व्याप्रियमाणत्वान्नामत आह— सूरणकन्दः - अर्शोघ्नः कन्दविशेषः १ वज्रकन्दोऽपि कन्दविशेष एव २ आर्द्रा- अशुष्का हरिद्रा प्रतीतैव ३ आर्द्रकं - शृङ्गवेरं ४ आर्द्रकचूरक:- तिक्तद्रव्यविशेष: प्रतीत एव ५ ।। २३६ ।। सतावरीविरालि के वल्लीभेदौ ६-७ कुमारी - मांसल प्रणालाकारपत्रा प्रतीतैव ८, थोहरी - नुहीतरुः ९ गडूची - वल्लीविशेष: प्रतीत एव १० ल्हसूनं- कन्दविशेष: ११ वंसकरिल्लानि - कोमला - भिनववंशावयवविशेषाः प्रसिद्धा एव १२ गर्जरकाणि - सर्वजनविदितान्येव १३ लवणको - वनस्पतिविशेषः येन दग्धेन सर्जिका निष्पद्यते १४ लोढकः - पद्मिनीकन्दः १५ ॥ २३७ ॥ गिरिकर्णिका - वल्लीविशेष: १६ किसलयरूपाणि पत्राणि - प्रौढपत्रादर्वाक् बीज - स्योच्छूनावस्था लक्षणानि सर्वाण्यप्यनन्तकायिकानि न तु कानिचिदेव १७ खरिंसुकाः - कन्दभेदाः १८ थेगोऽपि कन्दविशेष एव १९ आर्द्रा मुस्ता प्रतीता २० लवणनाम्नो वृक्षस्य छल्लि : - त्वक् त्वगेव न त्वन्येऽवयवाः २१ खल्लूडकाः कन्दभेदाः २२ अमृतवल्ली - वल्लीविशेष: २३ ।। २३८ मूलको - लोकप्रतीतः २४ भूमिरुहाणि - छत्राकाराणि वर्षाकालभावीनि भूमिस्फोटकानीतिलोकप्रसिद्धानि २५ विरूढानि - अङ्कुरितानि द्विदलधान्यानि २६ ढक्कवास्तुल:- शाकविशेषः स च प्रथमः- प्रथमोद्गत एवानन्तकायिको भवति न पुनरिछन्नप्ररूढः २७ शूकरसञ्ज्ञितो वल्लः शूकरवल्लः स एवानन्तकायिको न तु धान्यवल्लः २८ पल्यङ्कः शाकभेदः २९ कोमलाऽऽम्लिकाअबद्धास्थिका चिचिणिका ।। २३९ ।। आलुक ३१ पिण्डालुको ३२ कन्दभदौ, एते पूर्वोक्ताः पदार्था द्वात्रिंशत्सङ्ख्या अनन्तनामभिःअनन्तकायिकसञ्ज्ञिता आर्यदेशप्रसिद्धा भवन्तीत्यर्थः, न चैतान्येवानन्तकायिकानि, किन्तु ?, अन्यान्यपि, तथा चेह अन्यदपि पूर्वोक्तातिरिक्तमनन्तं—अनन्तकायिकं ज्ञेयं लक्षणयुक्त्या - वक्ष्यमाणतद्गतलक्षणविचारणया 'समयात्' सिद्धांतात् ॥ २४० ॥ तान्येव कानि - चितह - 'घोसाडे' त्यादि, घोषातकीकरीरयोरङ्कराः तथा अतिकोमलानि - अबद्धास्थिकानि तिन्दुकान्रफलादीनि, तथा वरुणवटनिम्बा 38
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy