________________
भवाद्भवान्तरसंक्रान्तौ जन्तूनां विपाकोदयमित्यायुः ५ तथा गूयते-शब्द्यते उच्चावचैः शब्दैर्यत्तद्ोत्रं-उच्चनीचकुलोत्पत्तिलक्षणः पर्यायविशेषः तद्विपाकवेद्यं कर्मापि गोत्रं, कारणे कार्योपचारात् ६ तथा अन्तरा-दातृप्रतिप्राहकयोरन्तर्विघ्नहेतुतया अयते-च्छतीत्यन्तरायं, यजीवस्य दानादिकं कर्तुं न ददातीत्यर्थः ७ तथा नामयति-त्यादिविविधभावानुभवनं प्रति प्रवणयति जीवमिति नाम ८ । एता अष्टौ मूलप्रकृतयः २१५ ॥ ५० ॥ साम्प्रतं 'तेसिं उत्तरपयडीण अट्ठवन्नसयंति षोडशोत्तरद्विशततमं द्वारमाह
पंचविहनाणवरणं नव भेया सणस्स दो वेए । अट्ठावीसं मोहे चत्तारि य आउए हुंति ॥५१॥ गोयम्मि दोन्नि पंचंतराइए तिगहियं सयं नामे । उत्तरपयडीणेवं अट्ठावन्नं सयं होई ॥५२॥ मइ १सुय २ ओही ३ मण४ केवलाणि जीवस्स आवरिवति । जस्स प्पभावओतं न भवे कम्मं ॥५३॥ नयणेश्यरोहिश्केवल४दसणआवरणयं भवे चउहा । निद्दा ५ पयलाहि छहा ६ निद्दाइदुरुत्त ७-८ थीणद्धी ९॥ ५४ ॥ एवमिह दंसणावरणमेयमावरह दरिसणं जीवे । सायमसायं च दुहा वेयणियं सुहदुहनिमित्तं ॥ ५५ ॥ कोहो माणो माया लोभोऽणताणुबंधिणो चउरो । एवमपञ्चक्खाणा पञ्चक्खाणा य संजलणा ॥ ५६ ॥ सोलस इमे कसाया एसो नवनोकसायसंदोहो । इत्थीपुरिसनपुंसकरूवं वेयत्तयं तंमि ॥५७ ॥ हासरईअरईभयसोगदुगुंछत्ति हासछक्कमिमं । दरिसणतिगं तु मिच्छत्तमीससम्मत्तजोएणं ॥ ५८॥ इय मोह अट्ठवीसा नारयतिरिनरसुराज्य चउक्कं । गोयं नीयं उच्चं च अंतरायं तु पंचविहं ॥ ५९॥ दाउं न लहइ लाहो न होइ पावइ न भोगपरिभोगं । निरुओऽवि असत्तो होइ अंतरायप्पभावेणं ॥ ६०॥ नामे बायालीसा भेयाणं अहव होइ सत्तट्ठी । अहवावि हु तेणउई तिग अहियसयं हवइ अहवा ॥११॥ पढमा बायालीसा ४२ गइ १ जाइ २ सरीर ३ अंगुवंगे ४ य । बंधण ५ संघायण ६ संघयण ७ संठाण ८ नामं च ।। ६२ ।। तह वन्न ९ गंध १० रस ११ फास १२ नाम अगुरुलहुयं च १३ बोद्धन्वं । उवघाय १४ पराघाया १५ णुपुचि १६ ऊसासनामं च १७॥ ६३॥ आया १८ जोय १९ विहायगई २० तस २१ थावराभिहाणं च २२। बायर २३ मुहमं २४ पज्जत्ता २५ पज्जत्तं च २६ नायचं ॥ ६४ ॥ पत्तेयं २७ साहारण २८ थिर २९ मथिर ३० सुभा ३१ सुभं ३२ च नायचं । सूभग ३३ दूभग ३४ नामं सूसर ३५ तह दूसरं ३६ चेव ॥६५॥ आएज्न ३७ मणाएजं ३८ जसकित्तीनाम ३९ अजसकित्ती ४० य । निम्माणं ४१ तित्थयरं ४२ भेयाणवि हुँतिमे भेया ॥६६॥ गइ होइ चउप्पयारा जाईवि य पंचहा मुणेयवा । पंच य हुंति सरीरा अंगोवंगाई तिन्नेव ॥६७॥ छरसंघयणा ६ जाणसु संठाणावि य हवंति छच्चेव ६ । वन्नाईण चउकं ४ अगुरुलहु १ वघाय १ परघायं १ ॥ ६८ ॥ अणुपुची चउभेया ४ उस्सासं १ आयवं १ च उज्जोयं १। सुहअसुहा विहयगई २ तसाइवीसं च २० निम्माणं ॥ ६९॥ तित्थयरेणं सहिया १ सत्तट्ठी एव हुंति पयडीओ ६७ । संमामीसेहि विणा तेवन्ना सेसकम्माणं ॥७० ॥ एवं वीसुत्तरसयं १२० बंधे पयडीण होइ नायत्वं । बंधणसंघायावि य सरीरगहणेण इह गहिया ॥ ७१॥ बंधणभेया पंच उ संघायावि य हवंति पंचेव । पण वन्ना दो गंधा पंच रसा अट्ट फासा य ॥ ७२ ॥ दस सोलस छब्बीसा एया मेलिवि सत्तसठ्ठीए । तेणउई होइ तओ बंधणभेया उ पन्नरस ॥ ७३ ॥ वेउवाहारोरालियाण सगतेयकम्मजुत्ताणं । नव बंधणाणि इयरदुसहियाणं तिन्नि तेसिंपि ॥७४॥ सबेहिवि छूढेहिं तिग
अहिय सय तु होइनामस्स । इय उत्तरपयडाण कम्मट्ठग अहवन्नसय ।। ७५ ।। पञ्चविधं ज्ञानावरणं नव भेदा दर्शनस्य-दर्शनावरणस्य द्वौ वेदनीये अष्टाविंशतिर्मोहनीये चत्वारश्च आयुषि भवन्ति गोत्रे द्वौ पञ्च अन्तरायके त्रिभिरधिकं शतं नामकर्मणि, उत्तरप्रकृतीनामेवं सर्वमीलनेऽष्टपञ्चाशदधिकं शतं भवतीति ।। ५१ ॥ ५२ ।। तत्र यथावं तानेव भेदान् क्रमेण नामग्राहमाह-'मईत्यादिगाथास्त्रयोविंशतिः, तत्र मतिश्रुतावधिमनःपर्यवकेवलानि जीवस्यात्रियन्ते-आच्छाद्यन्ते यत्प्रभावतस्तद् ज्ञानावरणं भवेत्कर्म, किमुक्तं भवति?-ज्ञानावरणं पञ्चप्रकार, तद्यथा-मतिज्ञानावरणं श्रुतज्ञानावरणं अवधिज्ञानावरण मनःपर्यवज्ञानावरणं केवलज्ञानावरणं चेति । तथा दर्शनावरणं बन्धे उदये सत्तायां च त्रिधा प्राप्यते, तद्यथा-कदाचिच्चतुर्धा कदाचित् षोढा कदाचिच्च नवधा, तत्र कथं चतुर्धा ? कथं षोढा ? कथं वा नवधेति त्रीनपि प्रकारान् दर्शयन् प्रथमतश्चतुर्धा दर्शयति-दर्शनावरणं चतुर्धा-चतुष्प्रकारं भवति, कथमित्याह-नयनेतरावधिकेवलेपु-नयनेतरावधिकेवलविषयं तत्, सूत्रे तु सप्तम्या अदर्शनं लोपात्, लोपश्च प्राकृतत्वात् , एष चात्र भावार्थ:-दर्शनावरणं यदा चतुर्धा बन्धे उदये सत्तायां वा विवक्ष्यते तदेवंरूपं तदवगन्तव्यं, यथा नयनदर्शनावरणमितरदर्शनावरणमचक्षुर्दर्शनावरणमित्यर्थः अवधिदर्शनावरणं केवलदर्शनावरणं चेति, तदेव दर्शनावरणचतुष्टयं निद्राप्रचलाभ्यां
238