________________
नैगमादीनां ऋजुसूत्रपर्यन्वानां चतुर्णा द्रव्यास्तिकत्वात् शब्दादीनां तु त्रयाणां पर्यायास्तिकत्वात्तयोश्च प्रत्येकं शतभेदत्वात् , अथवा यावन्तो वचनपथास्तावन्तो नया इत्यसङ्ख्याताः प्रतिपत्तव्याः १२४॥८४८॥ इदानीं 'वत्थग्गहणविहाणं ति पञ्चविंशत्युत्तरं शवतमं द्वारमाह
जन्न तयट्ठा कीयं नेव वुयं जं न गहियमन्नसिं । आहडपामिचं चिय कप्पए साहुणो वत्थं ।।८४९॥ अंजणखंजणकदमलित्ते, मूसगभक्खियअग्गिविदड्ढे । उन्निय कुहिय पलवलीदे, होह विवागो मुह असुहो वा ॥८५०॥ नवभागकए वत्थे चउरो कोणा य दुन्नि अंताय । दो कनावद्यीउ मज्झे वत्थस्स एकं तु ॥ ८५१॥ चत्तारि देवया भामा, दुवे भागा य माणुसा । आसुरा य दुवे भागा, एगो पुण जाण रक्खसो॥ ८५२॥ देवेसु उत्तमो लामो, माणुसेसु य मज्झिमो। आसु
रेस य गेलनं, मरणं जाण रक्खसे॥८५३ ॥ इह तावद्वस्त्रमेकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियावयवनिष्पत्तिभेदात् त्रिधा भवति, तत्र एकेन्द्रियावयवनिष्पन्न कार्पासिकादि, विकलेन्द्रियावयवनिष्पनं कौशेयकादि एतच्च कारण एव गृह्यते, पञ्चेन्द्रियावयवनिष्पन्नं और्णिकादि, पुनरेकैकं त्रिधा-यथाकृताल्पपरिकर्मबहुपरिकर्मभेदात्, तत्र यानि परिकर्मरहितान्येव तथास्वरूपाणि लभ्यन्ते तानि यथाकृतानि, यानि चैकवारं खण्डित्वा सीवितानि तान्यल्पपरिकमाणि, यानि पुनर्बहुधा खण्डित्वा सीवितानि तानि बहुपरिकर्माणि, इह च यान्यल्पपरिकर्माणि वस्राणि तानि बहुपरिकर्मवत्रापेक्षया लोकसंयमव्याघातकारीणीयतस्तदपेक्षया शुद्धानि, तेभ्योऽपि यथाकृतान्यतिशुद्धानि, मनागपि पलिमन्थादिदोषकारित्वाभावात् , ततो गृहद्भिः पूर्व यथाकृतानि प्रामाणि तदलाभे पाल्पपरिकर्माणि तेषामप्यभावे बहुपरिकर्माण्यपि वस्त्राणि प्राह्याणीति, एतच सर्वमपि वस्त्रं गच्छवासिमिः कल्पनीयमेव प्रायम् , तवं-यद्वस्त्रं न तदर्थ-ब्रतिनिमित्तं क्रीतं, यच्च नैव व्रतिनिमित्तं 'वयं'ति अन्तर्भूतण्यर्थत्वात् वायितं, यच्च नैव गृहीतमन्येषां सम्बन्धि, अनिच्छतोऽपि पुत्रादेः सकाशात् साधुदानाय बलाद्यन्न गृहीतमिति भावः, एवंविधं वस्त्रं, तथा अभ्याहृतमपमित्यकं च त्यक्त्वा शेषं साधोः कल्पत इति, तत्र अभ्याहृतं द्वेधा-परप्रामाभ्याहृतं स्वग्रामाभ्याहृतं च, परग्रामाभ्याहृतं यदन्यस्माद् प्रामादेः साधुनिमित्तमानीतं, स्वप्रामाभ्याहृतं हट्टादिभ्यो यद् व्रतिमिरदृष्टं यतिनिमित्वमेव गृहे समानीतं, प्रतिदृष्टं तु हट्टादिभ्योऽप्यानीतं गृहादिषु यतीनां प्रहीतुं कल्पत इति, तथा अपमित्यक-उद्धारकेणान्यस्माद् गृहीत्वा यद्ददाति, दोषाश्चात्रापि पिण्डवद्वाच्या इति, अपरं च-अत्राप्यविशोधिकोटिविशोधिकोटिद्वयं ज्ञातव्यं, तत्र मूलतो यत्यर्थ वायनादिकं वस्त्रस्याविशोधिकोटिः प्रक्षालनादिकं च यत्यर्थ क्रियमाणं विशोधिकोटिः, इदं च वसं यदा कल्पनीयमित्यवसितं भवति तदा द्वयोरप्यन्तयोर्गृहीत्वा सर्वतो निरीक्षणीयं, मा तत्र गृहिणां मणिर्वा सुवर्ण वा अन्यद्वा रूपकादिद्रव्यं निबद्धं स्यात् , ततः सोऽपि गृहस्थो भण्यते-निरीक्षस्व एतद्वत्रं सर्वतः, एवं च यदि तेन मण्यादि दृष्टं ततो गृहीतं, अथ न दृष्टं ततः साधुरेव दर्शयति एनमपनयेति, आह-गृहिणः कथिते कथमधिकरणं न भवति ?, उच्यते, कथिते स्तोकतर एव दोषः, अकथिते तु महानुड्डाहादिः स्यादिति ॥ अथ यादृशे वने लब्धे शुभं भवति यादृशे चाशुभं भवतीत्येतदाह'अंजणे'त्यादि, अखन-सौवीराखनप्रभृतिकं तैलकजलाजनप्रभृति वा खञ्जनं-दीपमलः कर्दमः-पङ्कस्तैलिप्ते-खरण्टिते वने, तथा मूषकैरुपलक्षणत्वात्कंसारिकादिमिश्च भक्षिते तथाऽमिना विशेषेण दुग्धे तथा तुण्णिते तुन्नकारेण स्वकलाकौशलतः पूरितच्छिद्रे तथा कुट्टितेरजककुट्टनेन पतितच्छिद्रे तथा पर्यवैः-पुराणादिमिः पर्यायैलीढे-युक्त, अतिजीर्णतया कुत्सितवर्णान्तरादिसंयुक्त इत्यर्थः, एवंविधे वने गृहीते सति भवति विपाक:-परिणामः शुभोऽशुभो वा, इयमत्र भावना-गृहीतस्य वरस नव भामा: कल्बन्ते, तत्र च केचिदागेषु अजनखचनादिके सति शुभं फलमुपजायते केषुचित्पुनरशुभमिति । अथ तानेव भागानाह-कल्पनया नवमिर्भागैः कृते वसे एते. बव भागा विज्ञेयाः, यथा-चत्वारः कोणकास्तथा द्वावन्तौ ययोर्दशिका भवन्ति तथा द्वे कर्णपट्टिके, मध्ये च वसस्यैको भागः॥ सम्प्रत्येतेषामेव विभागानां क्रमेण स्वामिन आह-चत्वारः कोणकरूपा भागा दैव्या-देवसम्बन्धिनः, द्वावन्यौ दशिकासम्बद्धौ भागौ मानुषी-मनुष्यस्वामिको, द्वौ च विभागौ-कर्णपट्टिकालक्षणौ आसुरौ-असुरसम्बन्धिनौ सर्वमध्यगतः पुनरेको भागो राक्षसो-राक्षससम्बन्धीत्येवं क्रमेण नवानामपि विभागानां स्वामिनो जानीहीति ।। अथैतेषु भागेषु अन्जनादिसद्भावे प्रशस्ताप्रशस्तं फलमाह-दैव्येषु भागेषु यद्यजनादिमिर्दूषितं वस्त्रं भवेत्तदा तस्मिन् गृहीते यतिजनस्य उत्तमो लाभो भवेद्वस्त्रपात्रादीनां, तथा मानुषभागयोरखनादिमिः दूषिते वने मुनीनां मध्यमो &: सम्पद्यते, तथा आसुरभागयोरखनादिमिः दूषिते वस्ने गृह्यमाणे ग्लानत्वं वतिनां जायते, राक्षसभागे पुनरखनादिदूषिते जानीहि यतीनां मरणमिति १२५ ॥८५३ ॥ साम्प्रतं 'ववहारा पंचेव'त्ति षड्विंशत्युत्तरशततमं द्वारमाह
आगम १ सुय २ आणा ३ धारणा ४ य जीए ५ य पंच ववहारा । केवल १ मणो २ हि ३ चउदस ४ दस ५ नवपुवाइ ६ पढमोऽतथ ॥ ८५४ ॥ कहेहि सर्व जो वुत्तो, जाणमाणोऽवि गृहइ । न तस्स दिति पच्छित्तं, विंति अन्नत्थ सोहय ॥८५५॥ न संभरे य जे दोसे, सम्भावा न य मायओ। पञ्चक्खी साहए ते उ, माइणो उन साहए १॥८५६॥ आयारपकप्पाई सेसं सवं सुयं विणिदिदं २। देसंतरहियाणं गूढपयालोयणा आणा ३ ॥८५७॥ गीयस्थेणं दिन्नं सुद्धिं अवहारिऊण तह चेव । दि.
165