________________
प्राणाः १७०, तथा दश च कल्पद्रुमाः १७१ इत्येकोनचत्वारिंशत्तमगाथायां सप्तषष्ट्युत्तरशततमादीनि एकसप्तत्युत्तरशततमान्तानि पश्च द्वाराणि ॥१४०॥ नरकास्तथा नारकाणामावासाः १७२-१७३, तथा वेदना नारकाणां १७४, तथा तेषामेवायुः १७५, तथा तेषामेव तनुमान १७६, तथा तेषामेवोत्पसिनाशयोर्विरहः १७७, तथा तेषामेव लेश्याः १०८, तथा तेषामेवावधिः १७९, तथा परमाधर्माःपारमाधार्मिकाः १८०, चः समुच्चये, इति चत्वारिंशत्तमगाथायां द्विसप्तत्युत्तरशततमादीनि अशीत्युत्तरशततमान्तानि नव द्वाराणि ॥४१॥ नरकादुदृतानां लब्धेः-तीर्थकरत्वादेः सम्भवः १८१, तथा तेषु नरकेषु येषां जीवानामुपपातः-उत्पादः १८२, तथा सङ्ख्योत्पद्यमानानामकस्मिन् समये नरकेषु १८३, तथा सैवं नरकेभ्य उद्वर्तमानामेकस्मिन् समये १८४, इत्येकचत्वारिंशत्तमगाथायामेकाशीत्युत्तरशततमादीनि चतुरशीत्युत्तरशततमान्तानि चत्वारि द्वाराणि ॥ ४२ ॥ कायस्थितिः तथा भवस्थितिरेकेन्द्रियाणां-पृथिव्यप्तेजोवायुवनस्पतीनां 'विगल'त्ति 'एकदेशे समुदायोपचारात् विकलेन्द्रियाणां-द्वित्रिचतुरिन्द्रियाणां संझिनामसज्ञिनां च जीवानां १८५-१८६, तथैतेषामेव तनुप्रमाणं-शरीरप्रमाणं १८७, तथा 'इंदियसरूवविसय'त्ति इन्द्रियाणां स्वरूपं-आकारविशेषादिलक्षणं विषयाश्च तेषामेव वाच्याः, अत्र च समाहारैकत्वेऽपि प्राकृतत्वात्पुंसा निर्देशः १८८, तथा लेश्याश्चैतेषाम् १८९, इति द्विचत्वारिंशत्तमगाथायां पञ्चाशीत्युत्तरशततमादीनि एकोननवत्युत्तरशततमान्तानि पञ्च द्वाराणि ॥४३॥ एतेषामेकेन्द्रियविकलेन्द्रियसंज्ञिजीवानां यत्र स्थाने गतिः १९०, तथा येभ्यः स्थानेभ्य आगतिरेतेषां १९१, तथा एतेषामेवोत्पत्तिमरणयोर्विरहः-अन्तरमेकस्मिन्नुत्पन्ने मृते वा सति भूयः कियता कालेनान्य उत्पद्यते म्रियते वेत्येवंलक्षणं १९२, तथैतेषामेकसमयेन जायमानानां म्रियमाणानां च सङ्ख्या १९३ चः समुच्चये, 'इति त्रिचत्वारिंशत्तमगाथायां नवत्युत्तरशततमादीनि त्रिनवत्युत्तरशततमान्तानि चत्वारि द्वाराणि ॥४४॥ भवनपतिष्यन्तरज्योतिषिकविमानवासिदेवानां स्थितिः १९४, तथा भवनानि १९५, तथा देहप्रमाणं १९६, तथा लेश्या १९७, तथाऽवधिज्ञानं १९८, चः समुच्चये, इति चतुश्चत्वारिंशत्तमगाथायां चतुर्नवत्युत्तरशततमादीनि अष्टनवत्युत्तरशततमान्तानि पञ्च द्वाराणि ॥ ४५ ॥ एतेषां भवनपत्यादीनामुत्पद्यमानानां विरहः १९९, तथोद्वर्तमानानां विरहः २००, तथा एतेषामेकसमयेन उत्पद्यमानानां उद्वर्तमानानां च सङ्ख्या २०१, तथैतेषामुद्धतानां यस्मिन् स्थाने गतिः २०२, तथा यतः स्थानादागतिरेतेषाम् २०३ इति पञ्चचत्वारिंशत्तमगाथायां नवनवत्युत्तरशततमादीनि व्युत्तरद्विशततमान्तानि पश्च द्वाराणि ॥४६॥ विरहः-अन्तरं सिद्धिगतेः २०४, तथा जीवानामाहारग्रहणोच्छासाः २०५, तथा त्रीणि शतानि त्रिषष्टानि पाखण्डिनां २०६, तथाऽष्टौ प्रमादाः २०७, इति षट्चत्वारिंशत्तमगाथायां चतुरुत्तरद्विशततमादीनि सप्तोत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥४७॥ भरतक्षेत्रस्याधिपाः २०८, तथा हलधरा-बलदेवाः २०९, तथा हरयो-वासुदेवाः २१०, तथा प्रतिवासुदेवाः २११, तथा रत्नानि चतुर्दश २१२, तथा नव निधयः २१३, तथा जीवानां सङ्ख्या २१४, इति सप्तचत्वारिंशत्तमगाथायामष्टोत्तरद्विशततमादीनि चतुर्दशोत्तरद्विशततमान्तानि सप्त द्वाराणि ॥ ४८॥ कर्माण्यष्टौ २१५, तथा तेषां कर्मणामुत्तरप्रकृतीनामष्टपञ्चाशदुत्तरं शतं २१६, तथा कर्मणां बन्धोदययोरुदीरणांसत्तयोश्च किमपि स्वरूपम् २१७ इत्यष्टचत्वारिंशत्तमगाथायां पश्चदशोत्तरषोडशोत्तरसप्तदशोत्तरद्विशततमादीनि त्रीणि द्वाराणि ॥४९॥ कर्मणां स्थितिः माबाधा-अबाधा-अनुदयकालः सह अबाधया साषाधा २१८, तथा द्विचत्वारिंशपुण्यप्रकृतयः २१९, तथा व्यशीतिः पापप्रकृतयः २२०, तथा भावषटुं सप्रतिभेदम् २२१ इत्येकोनपश्चा- . शत्तमगाथायामष्टावशोत्तरद्विशततमादीनि एकविंशत्युत्तरद्विशततमांन्तानि चत्वारि द्वाराणि ॥ ५० ॥ जीवानां तथा अजीवानां तथा गुणानां-गुणस्थानानां तथा मार्गणास्थानानां प्रत्येकं चतुर्दशकं २२२-२२३-२२४-२२५, तथा उपयोगा द्वादश २२६, तथा योगाश्च पञ्चदश वाच्याः २२७ इति पश्चाशत्तमगाथायां द्वाविंशत्युत्तरद्विशततमादीनि सप्तविंशत्युत्तरद्विशततमान्तानि षट् द्वाराणि ॥५१॥. परलोके गतिर्गुणस्थानकेषु मिथ्यात्वादिषु सत्सु २२८, तथा तेषां-गुणस्थानकानां कालपरिमाणं २२९, तथा नारकतिर्यनरसुराणामुत्कृष्टो विकुर्वणाकालः २३० इत्येकपञ्चाशचमगाथायामष्टाविंशत्युत्तरैकोनत्रिंशदुत्तरत्रिंशदुत्तरद्विशततमानि त्रीणि द्वाराणि ॥ ५२ ॥ सप्त समुद्घाताः २३१, तथा षट् पर्याप्तयः २३२, तथाऽनाहारकाश्चत्वारः २३३, तथा सप्त भयस्थानानि २३४, नया षट् भाषा अप्रशस्ताः २३५, इति द्विपञ्चाशत्तमगाथायामेकत्रिंशदुत्तरद्विशततमादीनि पञ्चत्रिंशदुत्तरद्विशततमान्तानि पञ्च द्वाराणि ॥५३ ॥ भनाभेदा गृहिव्रतानां २३६, तथा अष्टादश पापस्थानान्यपि २३७, तथा मुनिगुणानां सप्तविंशतिः २३८, तथा एकविंशतिः श्रावकगुणानां २३९ इति त्रिपञ्चाशमगाथायां षट्त्रिंशदुत्तरद्विशततमादीनि एकोनचत्वारिंशदुत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥५४॥ तिरश्वीनामुत्कृष्टा गर्भस्थितिः २४०, तथा मानुषीणामुत्कृष्टा गर्भस्थितिः २४१, तथा गर्भस्य च कायस्थितिः-कायस्यावस्थाने २४२, तथा गर्भस्थितजीवस्याहारः २४३, इति चतुष्पश्चाशत्तमगाथायां चत्वारिंशदुत्तरद्विशततमादीनि त्रिचत्वारिंशदुत्तरद्विशततमान्तानि चत्वारि द्वाराणि ॥ ५५ ॥ स्त्रीसम्बन्धि यदृतुसमये रुधिरं पुरुषसम्बन्धि च.शुक्रं तयोर्योगे-मीलने सति यावता कालेन गर्भसम्भूतिस्तद्वाच्यं २४४, तथा यावन्तश्च पुत्रा गर्भ २४५, तथा यावन्तः पितरश्च एकस्य पुत्रस्योत्पादने इति शेषः २४६ एवं पञ्चपश्चाशत्तमगाथायां चतुश्चत्वारिंशत्पश्चचत्वारिंशत्षट्चत्वारिंशदुत्तरद्विशततमानि त्रीणि द्वाराणि ॥ ५६॥ महिला गर्भस्यायोग्या बावता कालेन भवति, अबीजश्च-अवीर्यश्च पुरुषो यावता कालेन सम्पद्यते, तथा शुक्ररुधिरौजःपृष्ठकरण्डकपांशुलिकादीनां सर्वेषामपि शरीरस्थितानां परिमाणं वक्तव्यं २४७-२४८, इति षट्पञ्चाशत्तमगाथायां सप्तचत्वारिंशदुत्तराष्टचत्वारिंशदुत्तरद्विशततमे द्वे द्वारे ॥५७ ॥ सम्यक्त्वचारित्रा