________________
८८२
द्वाविंशतिः परीषहाः वृत्तिः - प्रज्ञा चाज्ञानं च प्रज्ञाज्ञाने ते एवोत्सेकवैक्लव्याकरणतः परीषह्यमाणे परीषहौ, ज्ञानावरणे कर्मणि भवतो द्वौ एतौ, तदुदयक्षयोपशमाभ्यामनयोः सद्भावाद्, एकश्च अन्तराये अन्तरायकर्मण्यलाभपरीषहो भवति, तदुदयनिबन्धनत्वादलाभस्येति गाथार्थः ॥७४॥ मोहनीयं द्विधेति यत्र तद्भेदे वेदनीये च यत्परिषहावतारस्तमाह -
अई अचेल इत्थी निसीहिया जायणा य अक्कोसे । सक्कारपुरक्कारे चरित्तमोहमि सत्तेए ॥७५॥ अईइ दुगुंछाए पुंवेय भयस्स चेव माणस्स। कोहस्स य लोहस्स य उदएण परीसहा सत्त ॥७६॥ दसणमोहे सणपरीसहो नियमसो भवे इक्को।
सेसा परीसहा खलु इक्कारस वेयणीज्जंमि ॥७७॥ (छाया- अरतिः अचेलं स्त्री नैषेधिकी याचना च आक्रोशः ।
सत्कारपुरस्कार: चारित्रमोहे सप्तैते ॥७५॥ अरतेः जुगुप्सायाः पुंवेदस्य भयस्य चैव मानस्य । क्रोधस्य च लोभस्य च उदयेन परीषहाः सप्त ॥७६॥ दर्शनमोहे दर्शनपरीषहो नियमात् भवेत् एकः ।
शेषाः परीषहाः खलु एकादश वेदनीये ॥७७॥) वृत्तिः - अरतिः इति अरतिपरीषहः, एवमुत्तरेष्वपि परीषहशब्दः सम्बन्धनीयः 'अचेल' त्ति प्राकृतत्वाद्विन्दुलोपः, अचेलं, स्त्री नैषेधिकी याचना चाक्रोशः सत्कारपुरस्कारः सप्तैते वक्ष्यमाणरूपाः परीषहाः, चरित्रमोहे चरित्रमोहनाम्नि मोहनीयभेदे, भवन्तीति गम्यते, तदुदयभावित्वादेषाम् । चारित्रमोहनीयस्यापि बहुभेदत्वाद्यस्य तद्भेदस्योदयेन यत्परीषहसद्भावस्तमाह - अरते: अरतिनाम्नश्चारित्रमोहनीयभेदस्य, अचेलस्य जुगुप्सायाः, पुंवेयत्ति सुपो लोपात् पुंवेदस्य, भयस्य चैवं मानस्य क्रोधस्य लोभस्य च उदयेन परीषहाः सप्त, इह चारत्युदयेनारतिपरीषह: जुगुप्सोदयेनाचेलपरीषह इत्यादि यथाक्रम योजना कार्येति, तथा दर्शनमोहे दर्शनपरीषहः वक्ष्यमाणरूपो ‘णियमसो'त्ति आर्षत्वेन नियमात् भवेद् एकः अद्वितीयः, शेषाः एतदुद्धरिताः, परीषहाः पुनः एकादश वेदनीये