SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ द्वाविंशतिः परीषहाः ८७९ कुत एतदित्याह येन हेतुना अहं नाभिजानामि नाभिमुख्येनावबुध्ये पृष्टः केनचित् स्वयमजानता जानता वा 'कण्हुई 'त्ति सूत्रत्वात् कस्मिंश्चित् सूत्रादौ वस्तुनि वा, प्रगुणेऽपीत्यभिप्रायः । न हि स्वयं स्वच्छस्फटिकवदतिनिर्मलस्य प्रकाशरूपस्यात्मनोऽ प्रकाशकत्वं किन्तु ज्ञानावृतिवशत एव, उक्तं हि - - 'तत्र ज्ञानावरणीयं नाम कर्म भवति येनास्य । तत्पञ्चविधं ज्ञानमावृतं रविरिव मेघैस्तथा ॥१॥ ' अथवा 'से नूणं' ति सेशब्दः प्रतिवचनवाचिनोऽथशब्दास्यार्थे, स हि केनत्किञ्चित्पर्यनुयुक्तः तथाविधविमर्शाभावेन स्वयमजानन् कुत एतन्ममाज्ञानमिति चिन्तयन् गुरुवचनमनुसृत्यात्मानमात्मनैव प्रति वक्ति, 'से' इत्यथ नूनं निश्चितमेतत्, शेषं प्राग्वत् । इदानीं प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वादज्ञानस्य तत्परीषहमाह, सोऽप्यज्ञानभावाभावाभ्यां द्विधैव, तत्र भावपक्षमङ्गीकृत्येदमुच्यते निरट्ठगंमि विरओ, मेहुणाओ सुसंवुडो । जो सक्खं नाभिजाणामि, धम्मं कल्लाण पावगं ॥४२॥ तवोवहाणमादाय, पडिमं पडिवज्जओ । एवंपि विहरओ मे, च्छउमं न णिअट्टइ ॥४३॥ (छाया- निरर्थके विरतः, मैथुनात् सुसंवृतः । यः साक्षात् नाभिजानामि, धर्मं कल्याणं पापकम् ॥४२॥ तपउपधानमादाय, प्रतिमां प्रतिपद्यमानस्य । एवमपि विहरतो मे, छद्म न निवर्त्तते ॥ ४३॥) वृत्तिः - 'णिरदुगंमि त्ति अर्थः- प्रयोजनं तदभावो निरर्थं तदेव निरर्थकं तस्मिन् सति, विरतः निवृत्तः, कस्मात् ? - मिथुनस्य भावः कर्म वा मैथुनम् - अब्रह्म तस्मात्, आश्रवान्तरविरतावपि यदस्योपादानं तदस्यैवातिगृद्धिहेतुतया दुस्त्यजत्वात्, उक्तं हि - 'दुपच्चया इमे कामा' (छाया - दुष्प्रत्यजा इमे कामा: 1) इत्यादि, सुष्ठु संवृतः सुसंवृतः - इन्द्रियनोइन्द्रियसंवरणेन यः साक्षात् इति परिस्फुटं नाभिजानामि धर्मं वस्तुस्वभावं 'कल्लाण'त्ति बिन्दुलोपात्कल्याणं शुभं पापकं वा
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy