________________
८७७
द्वाविंशतिः परीषहाः
क्षारदग्धशरीराश्च, मृगवेगोत्थिताः पुनः । असिपत्रवनं यान्ति, छायायां कृतबुद्धयः ॥३॥ शक्तियष्टिप्रासकुन्तैश्च, खड्गतोमरपट्टिशैः ।
छिद्यन्ते कृपणास्तत्र पतद्भिर्वातकम्पितैः ॥४॥' इत्यादिका रौद्रतरा नरकेषु परवशेन मयाऽनुभूता वेदनास्तत्कियतीयं ? भूयांश्च लाभः स्ववशस्य सम्यक् सहन इति परिभावनातो न तत्परिजिहीर्षया वस्त्रं कम्बलादिकमुपाददते, जिनकल्पिकापेक्षं चैतत्, स्थविरकल्पिकाश्च सापेक्षसंयमत्वात्सेवन्तेऽपीति सूत्रार्थः ॥३५॥
तृणानि च मलिनान्यपि कानिचित् स्युरिति तत्सम्पर्कात् स्वेदतो विशेषेण जल्लसम्भव इत्यनन्तरं तत्परीषहमाह -
किलिन्नगाए मेहावी, पंकेणं व रएण वा ।
प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥३६॥ (छाया- क्लिन्नगात्रः मेधावी, पङ्केन वा रजसा वा ।
ग्रीष्मे वा परितापेन, सातं नो परिदेवेत् ॥३६॥) वृत्तिः - क्लिन्नमनेकार्थत्वाद्धातूनां निचितं पाठान्तरतः क्लिष्टं वा-बाधितं गात्रंशरीरमस्येति क्लिन्नगात्रः क्लिष्टगात्रो वा, मेधावी
'वाहितो वा अरोगी वा, सिणाणं जो उ पत्थइ ।
वोक्कंतो होइ आयारो, जढो हवइ संजमो ॥१॥' (छाया- व्याधिमान् वाऽरोगी वा, स्नानं यस्तु प्रार्थयते ।
व्युत्क्रान्तो भवत्याचार-स्त्यक्तो भवति संयमः ॥१॥ इत्यागममनुस्मरन् न स्नानरूपमर्यादानतिवर्ती, केन पुनः क्लिन्नगात्रः क्लिष्टगात्रो वेत्याह - पडून वा स्वेदामलरूपेण रजसा वा तेनैव काठिन्यं गतेन पांशुना वा, भिन्नकालत्वाच्चानयोर्वा ग्रहणं, 'धिंसु व' त्ति ग्रीष्मे, वाशब्दाच्छरदि वा, परिः-समन्तात्तापः परितापस्तेन, हेतौ तृतीया, किमुक्तं भवति ? - परितापात्प्रस्वेदः प्रस्वेदाच्च पङ्करजसी ततः क्लिन्नगात्रता क्लिष्टगात्रता वा भवति, एवंविधश्च किमित्याह - सातं सुखम्, आश्रित्येति शेषः नो परिदेवेत् न प्रलपेत्-कथं कदा वा ममैवं मलदिग्धदेहस्य सुखानुभवः स्यात् ?, इति सूत्रार्थः ॥३६॥