SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ८७७ द्वाविंशतिः परीषहाः क्षारदग्धशरीराश्च, मृगवेगोत्थिताः पुनः । असिपत्रवनं यान्ति, छायायां कृतबुद्धयः ॥३॥ शक्तियष्टिप्रासकुन्तैश्च, खड्गतोमरपट्टिशैः । छिद्यन्ते कृपणास्तत्र पतद्भिर्वातकम्पितैः ॥४॥' इत्यादिका रौद्रतरा नरकेषु परवशेन मयाऽनुभूता वेदनास्तत्कियतीयं ? भूयांश्च लाभः स्ववशस्य सम्यक् सहन इति परिभावनातो न तत्परिजिहीर्षया वस्त्रं कम्बलादिकमुपाददते, जिनकल्पिकापेक्षं चैतत्, स्थविरकल्पिकाश्च सापेक्षसंयमत्वात्सेवन्तेऽपीति सूत्रार्थः ॥३५॥ तृणानि च मलिनान्यपि कानिचित् स्युरिति तत्सम्पर्कात् स्वेदतो विशेषेण जल्लसम्भव इत्यनन्तरं तत्परीषहमाह - किलिन्नगाए मेहावी, पंकेणं व रएण वा । प्रिंसु वा परितावेणं, सायं नो परिदेवए ॥३६॥ (छाया- क्लिन्नगात्रः मेधावी, पङ्केन वा रजसा वा । ग्रीष्मे वा परितापेन, सातं नो परिदेवेत् ॥३६॥) वृत्तिः - क्लिन्नमनेकार्थत्वाद्धातूनां निचितं पाठान्तरतः क्लिष्टं वा-बाधितं गात्रंशरीरमस्येति क्लिन्नगात्रः क्लिष्टगात्रो वा, मेधावी 'वाहितो वा अरोगी वा, सिणाणं जो उ पत्थइ । वोक्कंतो होइ आयारो, जढो हवइ संजमो ॥१॥' (छाया- व्याधिमान् वाऽरोगी वा, स्नानं यस्तु प्रार्थयते । व्युत्क्रान्तो भवत्याचार-स्त्यक्तो भवति संयमः ॥१॥ इत्यागममनुस्मरन् न स्नानरूपमर्यादानतिवर्ती, केन पुनः क्लिन्नगात्रः क्लिष्टगात्रो वेत्याह - पडून वा स्वेदामलरूपेण रजसा वा तेनैव काठिन्यं गतेन पांशुना वा, भिन्नकालत्वाच्चानयोर्वा ग्रहणं, 'धिंसु व' त्ति ग्रीष्मे, वाशब्दाच्छरदि वा, परिः-समन्तात्तापः परितापस्तेन, हेतौ तृतीया, किमुक्तं भवति ? - परितापात्प्रस्वेदः प्रस्वेदाच्च पङ्करजसी ततः क्लिन्नगात्रता क्लिष्टगात्रता वा भवति, एवंविधश्च किमित्याह - सातं सुखम्, आश्रित्येति शेषः नो परिदेवेत् न प्रलपेत्-कथं कदा वा ममैवं मलदिग्धदेहस्य सुखानुभवः स्यात् ?, इति सूत्रार्थः ॥३६॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy