SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ द्वाविंशतिः परीषहाः ८७५ ग्रहणार्थं प्रवर्त्यत इति सुप्रसारः स एव सुप्रसारकः, कथं हि निरुपकारिणा परः प्रतिदिनं प्रणयितुं शक्यः, उत्तरत्रेति शब्दस्य भिन्नक्रमत्वाद् इतीत्यस्माद्धेतोः श्रेयान् अतिशयप्रशस्यः अगारवासो गार्हस्थ्यं, तत्र हि न कश्चिद्याच्यते, स्वभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते, 'इती'त्येतद्भिक्षुः न चिन्तयेद्, यतो गृहवासो बहुसावद्यो निरवद्यवृत्त्यर्थं च तत्परित्यागः, ततः स्वयंपचनादिप्रवृत्तेभ्यो गृहिभ्यः पिण्डादिग्रहणं न्याय्यमिति भाव इति सूत्रार्थः ॥२९॥ याचाप्रवृत्तश्च कदाचिल्लाभान्तरायदोषतो न लभेतापीत्यलाभपरीषहमाह - परेसु गासमेसिज्जा, भोयणे परिणिट्ठिए। लद्धे पिंडे आहरिज्जा, अलद्धे नाणुतप्पए ॥३०॥ (छाया- परेषु ग्रासमेषयेत्, भोजने परिनिष्ठिते । लब्धे पिण्डे आहरेत्, अलब्धे नानुतप्येत ॥३०॥) वृत्तिः - परेषु इति गृहस्थेषु ग्रासं कवलम्, अनेन च मधुकरवृत्तिमाह, एषयेद् गवेषयेत्, भुज्यत इति भोजनम्-ओदनादि तस्मिन् परिनिष्ठिते सिद्धे, मा भूत्प्रथमगमनात्तदर्थं पाकादिप्रवृत्तिः, ततश्च लब्धे गृहिभ्यः प्राप्ते पिण्डे आहारे अलब्धे वा अप्राप्ते वा नानुतप्येत संयतः, तद्यथा - अहो ! ममाधन्यता यदहं न किञ्चिल्लभे, उपलक्षणत्वाल्लब्धे वा लब्धिमानहमिति न हृष्येत्, यद्वा लब्धेऽप्यल्पेऽनिष्टे वा सम्भवत्येवानुताप इति सूत्रार्थः ॥३०॥ अलाभाच्चान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पद्येरन्निति रोगपरीषहमाह - णच्चा उप्पइयं दुक्खं, वेदणाए दुहट्टिए। अदीणो ठावए पण्णं, पुट्ठो तत्थऽहियासए ॥३२॥ (छाया- ज्ञात्वा उत्पत्तिकं दुःखं, वेदनया दुःखार्त्तः । अदीनः स्थापयेत् प्रज्ञां, स्पृष्टः तत्र अध्यासीत ॥३२॥) वृत्तिः - ज्ञात्वा अधिगम्य उत्पत्तिकम् उद्भूतं, दुःखयति इति दुःखः प्रस्तावात् ज्वरादिरोगस्तं वेदनया स्फोटपृष्ठग्रहाद्यनुभवरूपया दुःखेनातः-पीडितः क्रियते स्म दुःखार्तितः, एवंविधोऽपि अदीन: अविक्लवः स्थापयेत् दुःखात्तित्वेन चलन्ती स्थिरीकुर्यात् प्रज्ञां स्वकर्मफलमेवैतदिति तत्त्वधियं, स्पृष्ट इत्यपेर्लुप्तनिर्दिष्टत्वात् व्याप्तोऽपि राजमन्दादिभिः, यद्वा पुष्ट इव पुष्टो व्याधिभिरविक्लवतया तोति प्रज्ञास्थापने सति रोगोत्पाते वा अध्यासीत अधिसहेत, प्रक्रमाद्रोगजनितदुःखमिति सूत्रार्थः ॥३३॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy