________________
८५३
एकविंशतिः शबलाः
एवं ससिणिद्धाए ससरक्खाचित्तमन्तसिललेलुं । कोलावासपइट्ठा कोलघुणा तेसि आवासो १७ ॥६॥ सण्डसपाणसबीए जाव उ सन्ताणए भवे तहियं । ठाणाइ चेयमाणे सबले १८ आउट्टिआए उ ॥७॥ आउट्टिमूलकन्दे पुप्फे य फले य बीयहरिए य । भुंजते सबले उ १९ तहेव संवच्छरस्सन्ते ॥८॥ दस दगलेवे कुव्वं तह माइट्ठाण दस य वरिस्संते २० । आउट्टिय सीउदगे वग्घारियहत्थमत्तेणं ॥९॥ दव्वीए भायणेण य दिज्जन्तं भत्तपाण घेत्तूणं ।
भुंजइ सबलो एसो इगवीसो होइ नायव्वो ॥१०॥' छाया- तद्यथा तु हस्तकर्म कुर्वन् १ मैथुनं च सेवमानः २ ।
रात्रौ च भुञ्जानः ३ आधाकर्म च भुञ्जानः ४ ॥१॥ ततश्च राजपिण्डं ५ क्रीतं ६ प्रामित्य ७ मभिहृतं ८ आच्छेद्यम् ९ । भुञ्जानः शबलस्तु प्रत्याख्यायाऽभीक्ष्णं भुङ्क्ते च १० ॥२॥ षण्मासाभ्यन्तराद् गणाद् गणं सङ्क्रमं कुर्वन् च ११ । मासाभ्यन्तरे त्रीन् चोदकलेपान् कुर्वाणः ॥३॥ मासाभ्यन्तरतो वा मातृस्थानानि त्रीणि कुर्वाणः १२ । प्राणातिपातं आकुट्ट्या कुर्वन् १३, मृषां वदन् च १४ ॥४॥ गृह्णन् चादत्तं आकुट्ट्या १५ तथा अनन्तर्हितायाम् । पृथिव्यां स्थानं शय्यां नैषेधिकं वाऽपि चेतयन् १६ ॥५॥ एवं सस्निग्धायां सरजस्कचित्तवत्शिलालेष्टु । कोलावासप्रतिष्ठा कोला घुणा तेषामावासः १७ ॥६॥ साण्डसप्राणसबीजः यावत्तु सन्तानके भवेत्तत्र । स्थानादि चेतयन् शबल: १८ आकुट्ट्या तु ॥७॥ आकुट्ट्या मूलकन्दान् पुष्पाणि च फलानि च बीजहरितानि च । भुञ्जानः शबलस्तु १९ तथैव संवत्सरस्यान्तः ॥८॥