SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ अष्टौ प्रवचनमातरः १०९९ भुञ्जीत, अन्यथा ब्रह्मव्रतविराधक: स्यात् प्रथमा भावना, अविभूषितात्मा स्याद् - विभूषां न कुर्याद्, अन्यथा ब्रह्मव्रतविराधक: स्यात् द्वितीया भावना, स्त्रियं न निरीक्षेत तदव्यतिरेकादिन्द्रियाणि नाऽऽलोकयेद्, अन्यथा ब्रह्मविराधकः स्यात् तृतीया भावना, 'न संथवेज्ज'त्ति न स्त्र्यादिसंसक्तां वसति सेवेत, अन्यथा ब्रह्मविराधकः स्यात् चतुर्थी भावना, बुद्धः - अवगततत्त्वः मुनिः साधुः क्षुद्रकथां न कुर्यात् स्त्रीकथां स्त्रीणां वेति, अन्यथा ब्रह्मविराधक: स्यात् पञ्चमी भावना, 'धम्मपेही संधए बंभचेरं ति निगदसिद्धम्, उक्ताश्चतुर्थव्रतभावनाः ॥४॥ पञ्चमव्रतभावनाः प्रोच्यन्ते-यः शब्दरूपरसगन्धानागतान्, प्राकृतशैल्याऽलाक्षणिकोऽनुस्वारः, स्पर्शाश्च सम्प्राप्य मनोज्ञपापकान्-इष्टानिष्टानित्यर्थः, गृद्धिम्-अभिष्वङ्गलक्षणां, प्रद्वेषः प्रकटस्तं न कुर्यात् पण्डितः, स भवति दान्तो विरतोऽकिञ्चन इति, अन्यथाऽभिष्वङ्गादेः पञ्चममहाव्रतविराधना स्यात्, पञ्चापि भावनाः, उक्ताः पञ्चमहाव्रतभावनाः ॥५॥ -- गुरुरेकादशाङ्गानि बुद्धौ धारयति । दृष्टिवादाख्यद्वादशाङ्गरहितानि त्रयोदशषट्त्रिशिकावृत्त्युक्तद्वादशाङ्गान्येव एकादशाङ्गानि । इत्थं गुरोः षट्त्रिंशद्गुणा भवन्ति ॥६४५।। 'तह' इत्यादि । गुरुादशाङ्गानि दशप्रकीर्णकानि षट्छेदग्रन्थान् चतुर्मूलग्रन्थान् नन्दिसूत्रमनुयोगद्वारसूत्रञ्च धारयति । तत्र द्वादशाङ्गस्वरूपमुक्तं त्रयोदशषट्त्रिशिकावृत्तौ । दश प्रकीर्णकानि चतुःशरण-भक्तपरिज्ञा-संस्तारक-आतुरप्रत्याख्यान-महाप्रत्याख्यानतन्दुलवैचारिक-चन्द्रवेध्यक-देवेन्द्रस्तव-गणिविद्या-मरणसमाधि-नामधेयानि । षट्छेदग्रन्थाः दशाश्रुतस्कन्ध-बृहत्कल्प-व्यवहार-जीतकल्प-निशीथ-महानिशीथसञ्जकाः । चतुर्मूलग्रन्था आवश्यक-दशवैकालिक-उत्तराध्ययन-ओघनियुक्ति (पिण्डनियुक्ति)-अभिधेयाः ।। गुरू रागद्वेषौ न करोति । इत्थं गुरोः षट्त्रिशद् गुणा भवन्ति ॥६४६॥ 'नाणम्मि' इत्यादि । 'दसविह' इत्यादि । गुरुर्ज्ञानदर्शनचरणतपोवीर्येषु करणकारणानुमतिभिः प्रवर्तते । एवं गुरोः पञ्चदश गुणा भवन्ति । गुरुर्दशविधसामाचार्यां कुशलो भवति । तस्याः स्वरूपं प्रोक्तं दशमषट्विशिकावृत्तौ । गुरुः पञ्च समिती: पालयति । गुरुः पञ्चविधं स्वाध्यायं करोति। पञ्चविधसमितिपञ्चविधस्वाध्यायस्वरूपं वर्णितं द्वितीयषत्रिशिकावृत्तौ । गुरुरप्रमत्तो भवति । इत्थं षट्त्रिंशद् गुरुगुणा भवन्ति ॥६४७-६४८॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy