________________
पञ्चविंशतिर्भावनाः
१०९७
'गुणतीस' इत्यादि । अस्य वृत्तस्य भावार्थस्त्रिंशत्तमषट्त्रिशिकावृत्तौ वर्णितः ॥६३९॥ 'अब्भितरिओ' इत्यादि । अस्य वृत्तस्य भावार्थ: प्रपञ्चित एकत्रिंशत्तमषट्त्रिशिकावृत्तौ
॥६४०॥
'इगतीसं' इत्यादि । अस्य वृत्तस्य भावार्थः प्रदर्शितो द्वात्रिंशत्तमषट्त्रिशिकावृत्तौ
॥६४१॥
'दिव्वाइ' इत्यादि । अस्य वृत्तस्य भावार्थो निदर्शितस्त्रयस्त्रिंशत्तमषट्त्रिशिकावृत्तौ
॥६४२॥
‘तह’ इत्यादि। अस्य वृत्तस्य भावार्थो निरूपितश्चतुस्त्रिंशत्तमर्षाट्त्रंशिकावृत्तौ ॥६४३॥ ‘आसायण' इत्यादि । अस्य वृत्तस्य भावार्थ उक्तः पञ्चत्रिंशत्तमषट्त्रिंशिकावृत्तौ
॥६४४॥
'पणवीसं' इत्यादि । गुरुः पञ्चमहाव्रतानां पञ्चविंशतिं भावना भावयति । तासां स्वरूपमेवमुक्तं श्रमणप्रतिक्रमणसूत्रे आवश्यकसूत्रनिर्युक्तिवृतौ च -
'पणवीसाए भावणाहिं ।' (छाया - पञ्चविंशतिभिर्भावनाभिः ।)
वृत्तिः - पञ्चविंशतिभिर्भावनाभि:, क्रिया पूर्ववत्, प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्त इति भावनाः, ताश्चेमाः
इरियासमिए सया जाए, उवेह भुंजेज्ज व पाणभोयणं । आयाणनिक्खेवदुगुंछ संजए, समाहिए संजमए मणोवई ॥१॥ अहस्ससच्चे अणुवीइ भासए, जे कोहलोहभयमेव वज्जए । स दीहरायं समुपेहिया सिया, मुणी हु मोसं परिवज्जए सया ॥२॥ सयमेव उ उग्गहजायणे, घडे मतिमं निसम्म सइ भिक्खु उग्गहं । अणुविय भुंजिज्ज पाणभोयणं, जाइत्ता साहंमियाण उग्गहं ॥३॥ आहारगुत्ते अविभूसियप्पा, इत्थि न निज्झाइ न संथवेज्जा । बुद्धो मुणी खुड्डकहं न कुज्जा, धम्मप्पेही संधए बंभचेरं ॥४॥ जे सद्दरूवंरसगंधमागए, फासे य संपप्प मणुण्णपावए । गिहीपदोसं न करेज्ज पंडिए, स होइ दंते विरए अकिंचणे ॥५॥ (छाया - ईर्यासमितः सदा यतः, उपेक्ष्य भुञ्जीत वा पानभोजनम् । आदाननिक्षेपजुगुप्सः संयतः, समाहितः संयमे मनोवाच ॥१॥