SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशद् योगसङ्ग्रहाः १०९५ आलोयणा निरवलावे, आवईसु दढधम्मया । अणिस्सिओवहाणे य, सिक्खा णिप्पडिकम्मया ॥१२७५॥ अण्णायया अलोहे य, तितिक्खा अज्जवे सुई। सम्मदिट्ठी समाही य, आयारे विणओवए ॥१२७६॥ धिई मई य संवेगे, पणिही सुविहि संवरे। अत्तदोसोवसंहारो, सव्वकामविरत्तया ॥१२७७॥ पच्चक्खाणा विउस्सग्गे, अप्पमाए लवालवे । झाणसंवरजोगे य, उदए मारणंतिए ॥१२७८॥ संगाणं च परिण्णा, पायच्छित्तकरणे इय । आराहणा य मरणंते, बत्तीसं जोगसंगहा ॥१२७९॥ (छाया- आलोचना निरपलापः, आपत्सु दृढधर्मता । अनिश्रितोपधानं च, शिक्षा निष्प्रतिकर्मता ॥१२७५॥ अज्ञातता अलोभश्च, तितिक्षा आर्जवं शुचिः । सम्यग्दृष्टिः समाधिश्च, आचारः विनयोपगः ॥१२७६।। धृतिर्मतिश्च संवेगः, प्रणिधिः सुविधिः संवरः । आत्मदोषोपसंहारः, सर्वकामविरक्तता ॥१२७७॥ प्रत्याख्यानं व्युत्सर्गः, अप्रमादः लवालवः । ध्यानसंवरयोगश्च, उदये मारणान्तिके ॥१२७८।। सञ्ज्ञानां च परिज्ञा, प्रायश्चित्तकरणमिति । आराधना च मरणान्ते, द्वात्रिंशद् योगसङ्ग्रहाः ॥१२७९॥ वृत्तिः - आसां व्याख्या - 'आलोयण'त्ति प्रशस्तमोक्षसाधकयोगसङ्ग्रहाय शिष्येणाऽऽचार्याय सम्यगालोचना दातव्या १, “निरवलावे 'त्ति आचार्योऽपि प्रशस्तमोक्षसाधकयोगसङ्ग्रहायैव प्रदत्तायामालोचनायां निरपलापः स्यात्, नान्यस्मै कथयेदित्यर्थः, एकारान्तश्च प्राकृते प्रथमान्तो भवतीत्यसकृदावेदितं यथा - 'कयरे आगच्छइ दित्तरूवे' (छाया- कतर आगच्छति दीप्तरूपः ।) इत्यादि २, 'आवतीसु दढधम्मत'त्ति तथा योगसङ्ग्रहायैव सर्वेण साधुनाऽऽपत्सु द्रव्यादिभेदासु दृढधर्मता कार्या, आपत्सु सुतरां दृढधर्मेण भवितव्यमित्यर्थः, ३, 'अणिस्सिओवहाणे य'त्ति प्रशस्तयोगसङ्ग्रहायैवानिश्रि
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy