________________
द्वात्रिंशद् योगसङ्ग्रहाः ‘अट्ठारस' इत्यादि । अस्य वृत्तस्य विशेषार्थो वर्णित एकविंशतितमषट्त्रिशिकावृत्तौ
॥६२९॥
१०९४
‘अट्ठारस' इत्यादि । अस्य वृत्तस्य विशेषार्थः प्रदर्शितो द्वाविंशतितमषट्त्रिशिकावृत्तौ
॥६३०॥
'गुणवीसं' इत्यादि । अस्य वृत्तस्य भावार्थ: प्रज्ञापितस्त्रयोविंशतितमषट्त्रशिकावृत्तौ
॥६३१॥
‘मिच्छत्तं' इत्यादि । अस्य वृत्तस्य भावार्थो निरूपितश्चतुर्विंशतितमषट्त्रिशिकावृत्तौ । तत्र पञ्चमण्डलीदोषाः पञ्चविधग्रासैषणादोषरूपाः ज्ञेयाः ॥६३२॥
‘इगवीसं' इत्यादि । अस्य वृत्तस्य भावार्थो निदर्शितः पञ्चविंशतितमषट्त्रिशिकावृत्तौ
॥६३३॥
‘मिच्छत्तं' इत्यादि । अस्य वृत्तस्य भावार्थो विवेचितः षड्विंशतितमषट्त्रिशिकावृत्तौ
॥६३४॥
'मुणिगुण' इत्यादि । अस्य वृत्तस्य भावार्थ: प्रपञ्चितोऽष्टाविंशतितमषट्त्रिंशिकावृत्तौ
॥६३५॥
'पडिलेहण' इत्यादि । गुरुः पञ्चविंशतिविधप्रतिलेखनां सम्यक्करोति । तस्याः स्वरूपमुक्तं सप्तविंशतितमषट्त्रिशिकावृत्तौ । गुरुः षट्कायविराधनां त्यजति । षट्कायस्वरूपमुक्तं तृतीयषट्त्रिशिकावृत्तौ । गुरुः पञ्चविधवेदिकादोषविशुद्धं वन्दनं करोति । पञ्चविधवेदिकादोषाणां स्वरूपमुक्तं सप्तविंशतितमषट्त्रिंशिकावृत्तौ । इत्थं गुरोः षट्त्रिंशद्गुणा भवन्ति ॥६३६॥
‘बत्तीस' इत्यादि । गुरुर्द्वात्रिंशद्योगसङ्ग्रहगुणैः कलितो भवति । द्वात्रिंशद्योगसङ्ग्रहाणां स्वरूपमेवं प्रज्ञापितं श्रमणप्रतिक्रमणसूत्रे आवश्कनिर्युक्तिवृत्तौ च
-
‘बत्तिसाए जोगसंगहेहिं ।' (छाया - द्वात्रिंशद्भिः योगसङ्ग्रहैः ।)
वृत्तिः - द्वात्रिंशद्भिर्योगसङ्ग्रहैः क्रिया पूर्ववत्, इह युज्यन्त इति योगाः - मनोवाक्कायव्यापाराः, ते चाशुभप्रतिक्रमणाधिकारात्प्रशस्ता एव गृह्यन्ते, तेषां शिष्याचार्यगतानामालोचना- निरपलापादिना प्रकारेण सङ्ग्रहणानि योगसङ्ग्रहाः, प्रशस्तयोगसङ्ग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शनायाह नियुक्तिकारः