SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ १०९३ ग्रन्थान्तरगतगुरुगुणषट्विशिकाः भवन्ति ॥६०९॥ 'चरण' इत्यादि । अस्य वृत्तस्य भावार्थो वर्णितो द्वितीयषट्विशिकावृत्तौ ॥६१०॥ 'इंदिय' इत्यादि । अस्य वृत्तस्य भावार्थः कथितस्तृतीयषट्त्रिंशिकावृत्तौ ॥६११॥ 'लेसा' इत्यादि । अस्य वृत्तस्य भावार्थो विवेचितश्चतुर्थषट्विशिकावृत्तौ । तत्र वचनानि परदर्शनमतरूपाणि ज्ञेयानि दोषाश्च वचनदोषरूपाः ज्ञेयाः ॥६१२॥ 'पिंडेसण' इत्यादि । अस्य वृत्तस्य भावार्थो निरूपितः पञ्चमषट्विशिकावृत्तौ ॥६१३॥ 'दसण' इत्यादि । अस्य वृत्तस्य भावार्थो निदर्शित: षष्ठषट्त्रिंशिकावृत्तौ । तत्र अतिचारा आचाराऽपालनरूपा अष्टगुरुगुणयुक्ताश्च अष्टविधवादिगुणयुक्ता ज्ञेयाः ॥६१४॥ 'अटुंग' इत्यादि । अस्य वृत्तस्य भावार्थो विवर्णितः सप्तमषत्रिशिकावृत्तौ ॥६१५॥ 'नवपाव' इत्यादि । अस्य वृत्तस्य भावार्थः कृतोऽष्टमषट्विशिकावृत्तौ ॥६१६॥ 'उवधाय' इत्यादि । अस्य वृत्तस्य विशेषार्थ उक्तो नवमषट्विशिकावृत्तौ ॥६१७।। 'सामायारी' इत्यादि। अस्य वृत्तस्य विशेषार्थ: कथितो दशमषट्रिशिकावृत्तौ ॥६१८॥ 'चउरो' इत्यादि । अस्य वृत्तस्य भावार्थो विवेचित एकादशषट्त्रिशिकावृत्तौ ॥६१९।। 'मुणिधम्म' इत्यादि। अस्य वृत्तस्य भावार्थः प्रज्ञापितो द्वादशषट्विशिकावृत्तौ ॥६२०॥ 'रुइदसगं' इत्यादि। अस्य वृत्तस्य भावार्थः प्ररूपितस्त्रयोदशषट्विशिकावृत्तौ ॥६२१॥ 'इक्कारस' इत्यादि । अस्य वृत्तस्य भावार्थः प्रख्यापितश्चतुर्दशषट्विशिकावृत्तौ ॥६२२॥ 'दसविह' इत्यादि । अस्य वृत्तस्य भावार्थो निरूपितः पञ्चदशषट्विशिकावृत्तौ ॥६२३॥ 'भावण' इत्यादि । अस्य वृत्तस्य भावार्थो वर्णितः षोडशषट्विशिकावृत्तौ ॥६२४॥ 'अंडाइ' इत्यादि। अस्य वृत्तस्य भावार्थो निदर्शितः सप्तदशषट्विशिकावृत्तौ ॥६२५॥ 'गारव' इत्यादि । अस्य वृत्तस्य भावार्थो भणितोऽष्टादशषट्विशिकावृत्तौ ॥६२६॥ 'सोलस' इत्यादि। अस्य वृत्तस्य भावार्थ उक्त एकोनविंशतितमषविशिकावृत्तौ ॥६२७॥ 'सोलस' इत्यादि। अस्य वृत्तस्य भावार्थः कथितो विंशतितमषट्विशिकावृत्तौ ॥६२८॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy