________________
१०९३
ग्रन्थान्तरगतगुरुगुणषट्विशिकाः भवन्ति ॥६०९॥
'चरण' इत्यादि । अस्य वृत्तस्य भावार्थो वर्णितो द्वितीयषट्विशिकावृत्तौ ॥६१०॥ 'इंदिय' इत्यादि । अस्य वृत्तस्य भावार्थः कथितस्तृतीयषट्त्रिंशिकावृत्तौ ॥६११॥
'लेसा' इत्यादि । अस्य वृत्तस्य भावार्थो विवेचितश्चतुर्थषट्विशिकावृत्तौ । तत्र वचनानि परदर्शनमतरूपाणि ज्ञेयानि दोषाश्च वचनदोषरूपाः ज्ञेयाः ॥६१२॥
'पिंडेसण' इत्यादि । अस्य वृत्तस्य भावार्थो निरूपितः पञ्चमषट्विशिकावृत्तौ ॥६१३॥
'दसण' इत्यादि । अस्य वृत्तस्य भावार्थो निदर्शित: षष्ठषट्त्रिंशिकावृत्तौ । तत्र अतिचारा आचाराऽपालनरूपा अष्टगुरुगुणयुक्ताश्च अष्टविधवादिगुणयुक्ता ज्ञेयाः ॥६१४॥
'अटुंग' इत्यादि । अस्य वृत्तस्य भावार्थो विवर्णितः सप्तमषत्रिशिकावृत्तौ ॥६१५॥ 'नवपाव' इत्यादि । अस्य वृत्तस्य भावार्थः कृतोऽष्टमषट्विशिकावृत्तौ ॥६१६॥ 'उवधाय' इत्यादि । अस्य वृत्तस्य विशेषार्थ उक्तो नवमषट्विशिकावृत्तौ ॥६१७।। 'सामायारी' इत्यादि। अस्य वृत्तस्य विशेषार्थ: कथितो दशमषट्रिशिकावृत्तौ ॥६१८॥ 'चउरो' इत्यादि । अस्य वृत्तस्य भावार्थो विवेचित एकादशषट्त्रिशिकावृत्तौ ॥६१९।। 'मुणिधम्म' इत्यादि। अस्य वृत्तस्य भावार्थः प्रज्ञापितो द्वादशषट्विशिकावृत्तौ ॥६२०॥ 'रुइदसगं' इत्यादि। अस्य वृत्तस्य भावार्थः प्ररूपितस्त्रयोदशषट्विशिकावृत्तौ ॥६२१॥ 'इक्कारस' इत्यादि । अस्य वृत्तस्य भावार्थः प्रख्यापितश्चतुर्दशषट्विशिकावृत्तौ ॥६२२॥ 'दसविह' इत्यादि । अस्य वृत्तस्य भावार्थो निरूपितः पञ्चदशषट्विशिकावृत्तौ ॥६२३॥ 'भावण' इत्यादि । अस्य वृत्तस्य भावार्थो वर्णितः षोडशषट्विशिकावृत्तौ ॥६२४॥ 'अंडाइ' इत्यादि। अस्य वृत्तस्य भावार्थो निदर्शितः सप्तदशषट्विशिकावृत्तौ ॥६२५॥ 'गारव' इत्यादि । अस्य वृत्तस्य भावार्थो भणितोऽष्टादशषट्विशिकावृत्तौ ॥६२६॥ 'सोलस' इत्यादि। अस्य वृत्तस्य भावार्थ उक्त एकोनविंशतितमषविशिकावृत्तौ ॥६२७॥ 'सोलस' इत्यादि। अस्य वृत्तस्य भावार्थः कथितो विंशतितमषट्विशिकावृत्तौ ॥६२८॥