________________
१०७८
ग्रन्थान्तरगतगुरुगुणषट्त्रिशिकाः जियपरिसो जियनिद्दो मज्झत्थो देसकालभावन्नू ।
आसण्णलद्धपइभो नाणाविहदेसभासण्णू ॥६०१॥ पंचविहे आयारे जुत्तो सुत्तत्थतदुभयविहिन्नू । आहरणहेउउवणयणयणिउणो गाहणाकुसलो ॥६०२॥ ससमयपरसमयविऊ गंभीरो दित्तिमं सिवो सोमो। गुणसयकलिओ एसो पवयणउवएसओ सुगुरू (३) ॥६०३॥ अट्ठविहा गणिसंपय आयाराई चउव्विहिक्किक्का। चउहा विणयपवित्ती छत्तीसगुणा इमे गुरुणो (४) ॥६०४॥ सम्मत्तनाणचरणा पत्तेयं अट्ठअट्ठभेइल्ला । बारसभेओ य तवो सूरिगुणा हुँति छत्तीसं (५)॥६०५॥ आयाराइ अट्ठओ तह चेव य दसविहो ठिइकप्पो । बारस तव छावस्सय सूरिगुणा कुँति छत्तीसं (६) ॥६०६॥ अट्ठदसपावट्ठाणेहिं पडिचत्तो बारभिक्खुपडिमधरो । छव्वयरक्खणधीरो सूरिगुणा हुँति छत्तीसं (७) ॥६०७॥ दुगवीसपरिसहसहो चऊदसभूयगामरक्खणपरो य।। छत्तीसं सूरिगुणा एए भणिया जिणिदेहिं (८)॥६०८॥ चउक्कं सारणसिक्खाइ ४ दाणाइ धम्म ४ झाणमिक्किक्कं । चउभेयं १६ बारभावण १२ उवएसपरो य छत्तीसं (९)॥६०९॥ चरण ५ वय ५ समिइ ५ आयार ५ सम्मत्त ५ सज्झाय ५ पंचववहारा ५ । संवेगिक्क १ अलंकिय-देहो छत्तीसगुणकलिओ (१०) ॥६१०॥ इंदिय ५ विसय ५ पमाया ५ सव ५ निद्दा ५ दुटुभावणा ५ चत्तो । छज्जीवकायजयणा-निरओ ६ छत्तीसगुणकलिओ (११) ॥६११॥ लेसा ६ वस्सय ६ दव्वाणि ६ वयण ६ दोसा ६ तहा य छब्भासा ६ । नाणगुणेण मुणइ एवं छत्तीसगुणकलिओ (१२) ॥६१२॥