________________
१०३२
त्रयस्त्रिंशद्विधा आशातनाः
तह परिसं चिय दिइ तह किंची भणइ जह न सा मिलइ । ता अणुट्टियाए गुरुभणिअ सवित्थरं भणइ ॥ १४७॥
सेज्जं संथारं वा गुरुण संघट्टिऊण पाएहिं । खामेइ न जो सेहो एसा आसायणा तस्स ॥१४८॥
गुरुसेज्जसंथारगचिट्ठणनिसियणयदृणेऽहवरा । गुरुउच्चसमासणचिट्ठणाइकरणेण दो चरिमा ॥१४९॥
(छाया- पुरतः पक्षासन्नयोः गन्ता स्थानं निषीदनं आचमनम् । आलोचनं अप्रतिश्रवणं पूर्वालपनं च आलोचनम् ॥१२९॥
तथा उपदर्शनं निमन्त्रणं प्रचुरं अदनं तथा अप्रतिश्रवणम् । कर्कशमिति च तत्रगतः किं त्वं तज्जातं न सुमनाः ॥१३०॥ न स्मरसि कथां छित्त्वा पर्षदं भित्त्वा अनुत्थितायां कथयित्वा । संस्तारकपादघट्टनं स्थानं उच्चसमासने चापि ॥१३१॥
पुरतो अग्रप्रदेशे पक्षे पार्श्वयोः पश्चात् आसन्नम् । गमनेन तिस्रः स्थानेन तिस्रः तिस्रश्च निषीदनके ॥१३२॥
विनयभ्रंशादिदूषणात् आशातना नव एताः । शैक्षस्य विचारगमे रत्नाधिकात्पूर्वं आचमनम् ॥१३३॥ पूर्वं गमनागमनमालोचयति शैक्षस्य आगतस्य ततः । रात्रौ सुप्तेषु जाग्रतो गुरुभणिताप्रतिश्रवणा ॥१३४॥ आलपनाया अर्हं पूर्वं शैक्षस्य आलपतः । रत्नाधिकात् एषा त्रयोदशी आशातना भवति ॥ १३५॥
अशनादिकं लब्ध्वा पूर्वं शैक्षे ततश्च रत्नाधिके । आलोचयति चतुर्दशी एवं उपदर्शनं नवरम् ॥१३६॥ एवं निमन्त्रणमपि च लब्ध्वा रत्नाधिकेन तथा सार्धम् । अशनादिः अपृच्छया 'खद्धं' इति बहु ददतः ॥१३७॥