________________
१०२८
त्रयस्त्रिंशद्विधा आशातनाः परिसं भेत्तत्ति एवं भणइ - भिक्खावेला समुद्दिसणवेला सुत्तत्थपोरिसिवेला, भिंदइ वा परिसं २८, 'अणुट्टियाए कहेइ' राइणियस्स कहं कहेमाणस्स तीए परिसाए अणुट्ठियाए अव्वोच्छिन्नाए अव्वोगडाए दोच्चपि तच्वंपि कहं कहेत्ता भवइ आसायणा सेहस्स, इह तीसे परिसाए अणुट्टियाएत्ति - निविट्ठाए चेव अवोच्छिन्नाएत्ति - जावेगोवि अच्छइ अव्वोगडाएत्ति अविसंसारियत्ति भणियं होइ, दोच्वंपि तच्वंपि - बिहिं तिहिं चउहिं तमेवत्ति जो आयरिएण कहिओ अत्थो तमेवाहिगारं विगप्पइ, अयमवि पगारो अयमवि पगारो तस्सेवेगस्स सुत्तस्स २९, ‘संथारपायघट्टण 'त्ति सेज्जासंथारगं पाएण संघट्टेत्ता हत्थेण ण अणुण्णवित्ता भवइ आसायणा सेहस्स, इह च सेज्जा - सव्वंगिया संथारो - अड्डाइज्जहत्थो जत्थ वा ठाणे अच्छइ संथारो बिदलकट्ठमओ वा, अहवा सेज्जा एव संथारओ तं पाएण संघट्टेइ, णाणुजाणावेइ-न खामेइ, भणियं च-‘संघट्टेत्ताण काएणे 'त्यादि ३०, 'चिट्ठे'त्ति सेहे राइणियस्स सेज्जाए संथारे वा चिट्ठित्ता वा निसिइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स ३१, 'उच्च'त्ति सेहे राइणियस्स उच्चासणं चिट्ठित्ता वा निसिइत्ता वा भवइ आसायणा सेहस्स ३२, 'समासणे यावित्ति सेहे राइणियस्स समासणं चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्सत्ति ३३ ।
(छाया - पुरत इति शैक्षो रानिकस्य पुरतो गन्ता भवत्याशातना शैक्षस्य १, पक्षेति शैक्षो रात्निकस्य पक्षयोर्गन्ता भवत्याशातना शैक्षस्य, २ आसन्नमिति शैक्षो रत्नाधिकस्य निषीदत आसन्नं गन्ता भवति आशातना शैक्षस्य ३, इति शैक्षो रत्नाधिकस्य पुरतः स्थाता भवति आशातना शैक्षस्य ४, शैक्षो रत्नाधिकस्य पार्श्वे स्थाता भवत्याशातना शैक्षस्य ५, शैक्षो रत्नाधिकस्यासन्नं स्थाता भवत्याशातना शैक्षस्य ६, 'निषीदन' मिति शैक्षो रत्नाधिकस्य पुरतो निषीदयिता भवत्याशातना शैक्षस्य ७, शैक्षो रत्नाधिकस्य पार्श्वे निषीदयिता भवत्याशातना शैक्षस्य ८, शैक्षो रत्नाधिकस्यासन्नं निषीदयिता भवत्याशातना शैक्षस्य ९, 'आचमन ' शैक्षो रत्नाधिकेन सार्धं बहिर्विचारभूमि निष्क्रान्तः सन् तत्र शैक्षः पूर्वमेवाचामति पश्चाद् रानिकः आशातना शैक्षस्य १०, 'आलोचने 'ति शैक्षो रात्निकेन सार्धं बहिर्विचारभूमि निष्क्रान्तः सन् तत्र शैक्षः पूर्वमेवालोचयति आशातना शैक्षस्य, गमनागमनमिति भावना ११, अप्रतिश्रवणमिति शैक्षो रत्नाधिके रात्रौ वा विकाले वा व्याहरति आर्य ! कः सुप्तः कः जागर्त्ति ?, तत्र शैक्षो जाग्रत् रानिकस्याप्रतिश्रोता भवत्याशातना शैक्षस्य १२, 'पूर्वालपन'मिति कश्चिद् रत्नाधिकस्य पूर्वसंलापकः स्यात् तं शैक्षः पूर्वमेवालपति पश्चात् रात्निकः