SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ त्रयस्त्रिंशद्विधा आशातनाः १०२७ भवइ आसायणा सेहस्स १२, "पुव्वालवणे'त्ति केइ रायणियस्स पुव्वसंलत्तए सिया तं सेहे पुव्वतरायं आलवइ पच्छा रायणिए आसायणा सेहस्स १३, 'आलोइ'त्ति असणं वा ४ पडिग्गाहेत्ता तं पुव्वामेव सेहतरागस्स आलोएति पच्छा रायणियस्स आसायणा सेहस्स १४, 'उवदंसे 'त्ति सेहे असणं वा ४ पडिग्गाहेत्ता तं पुव्वामेव सेहतरागस्स उवदंसेइ पच्छा रायणियस्स आसायणा सेहस्स १५, 'निमंतणे'त्ति सेहे असणं वा ४ पडिग्गाहेत्ता पुव्वामेव सेहतरागं निमंतेइ पच्छा राइणियं आसायणा सेहस्स १६, 'खद्ध 'त्ति सेहे राइणिएण सद्धिं असणं वा ४ पडिग्गाहेत्ता तं राइणियं अणापुच्छित्ता जस्स जस्स इच्छइ तस्स २ खद्धं खद्धं दलयइ आसायणा सेहस्स १७, 'आइयण'त्ति सेहे असणं वा ४ पडिगाहित्ता राइणिएण सद्धिं भुंजमाणे तत्थ सेहे खद्धं २ दायं २ ऊसढं २ रसियं २ मणुण्णं २ मणामं २ णिद्धं २ लुक्खं २ आहरेत्ता भवइ आसायणा सेहस्स, इहं च खद्धंति वड्डवड्डेणं लंबणेणं डायं डायंति पत्रशाकः वाइंगणचिब्भडमएत्तिगादि ऊसढंति वन्नगंधरसफरिसोववेयं रसियंति रसालं रसियं दाडिमंबादि 'मणुण्णं'ति मणसो इ8, 'मणामति २ मणसा मण्णं मणामं 'निद्धं' ति २ नेहावगाढं 'लुक्खंति २ नेहवज्जियं १८, 'अप्पडिसुणणे 'त्ति सेहे राइणियस्स वाहरमाणस्स अपडिसुणेत्ता भवइ आसायणा सेहस्स, सामान्येन दिवसओ अपडिसुणेत्ता भवइ १९ 'खद्धंति यत्ति सेहे राइणियस्स खद्धं खद्धं वत्ता भवइ आसायणा सेहस्स, इमं च खद्धंवड्डसद्देणं खरकक्कसनिट्ठरं भणइ २०, 'तत्थ गए'त्ति सेहे राइणिए वाहरिए जत्थ गए सुणइ तत्थ गए चेव उल्लावं देइ आसायणा सेहस्स २१, 'किंति'त्ति सेहे राइणिएण आहूए किंति वत्ता भवइ आसायणा सेहस्स, किंति-किं भणसित्ति भणइ, मत्थएण वंदामोत्ति भणियव्वं २२, 'तुमति सेहे राइणियं तुमंति वत्ता भवइ आसायणा सेहस्स, को तुमंति चोएत्तए, २३ 'तज्जाए 'त्ति सेहे राइणियं तज्जाएणं पडिहणित्ता भवति आसायणा सेहस्स, 'तज्जाएणं'ति कीस अज्जो ! गिलाणस्स न करेसि ?, भणइ-तुमं कीस न करेसि ?, अयरिओ भणइ-तुमं आलसिओ, सो भणइ-तुमं चेव आलसिओ इत्यादि २४, 'णो सुमणे'त्ति सेहे राइणियस्स कहं कहेमाणस्स नो सुमणसो भवइ आसायणा सेहस्स, इह नो सुमणसेत्ति ओहयमणसंकप्पे अच्छइ न अणुवूहइ कहं अहो सोहणं कहियंति २५, ‘णो सरसि'त्ति सेहे राइणियस्स कहं कहेमाणस्स णो सुमरसित्ति वत्ता भवइ आसायणा सेहस्स, इह च ‘णो सुमरसि'त्ति न सुमरसि तुमं एवं अत्थं, न एस एवं भवइ २६, 'कहं छत्त'त्ति रायणियस्स कहं कहेमाणस्स तं कहं अच्छिदित्ता भवइ आसायणा सेहस्स, अच्छिदित्ता भवइत्ति भणइ अहं कहेमि २७, 'परिसं भेत्त'त्ति रायणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसायणा सेहस्स, इह च
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy