SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ १०२६ त्रयस्त्रिंशद्विधा आशातनाः 'पुरओ पक्खासन्ने गंता चिट्ठण निसीयणायमणे । आलोयणऽपडिसुणणे पुव्वालवणे य आलोए ॥ ३५ ॥ तह उवदंस निमंतण खद्धा अयणे तह अपडिसुणणे । खद्धत्तिय तत्थगए कि तुम तज्जाय नोसुमणे ॥३६॥ नो सरसि कहं छित्ता परिसं भित्ता अणुट्टियाइ कहे । संथारपायघट्टण चिट्टुच्चसमासणे यावि ॥३७॥' (छाया- पुरतः पक्षासन्नयोः गन्ता स्थानं निषीदनं आचमनम् । आलोचनमप्रतिश्रवणं पूर्वालपनं च आलोचना ॥३५॥ तथोपदर्शनं निमन्त्रणं प्रचुरं अदनं तथाऽप्रतिश्रवणम् । खद्धमिति च तत्रगतः किं त्वं तज्जातं न सुमनाः || ३६ || न स्मरसि कथां छित्त्वा पर्षदं भित्त्वा अनुत्थितायां कथयति । संस्तारकपादघट्टनं स्थानमुच्चसमासने चापि ॥३७॥) आसां त्रयस्त्रिंशद्विधानामाशातनानां स्वरूपमेवं प्रतिपादितं आवश्यकसूत्रस्य हरिभद्रसूरिकृतवृत्तौ - ५, "पुरओ'त्ति सेहे रायणियस्स पुरओ गंता भवइ आसायणा सेहस्स १, 'पक्ख 'त्ति सेहे राइणियस्स पक्खे गंता भवइ आसायणा सेहस्स २, 'आसण्ण 'त्ति सेहे राइणियस्स णिसीययस्स आसन्नं गंता भवइ आसायणा सेहस्स ३, 'चिट्ठत्ति सेहे रायणियस्स पुरओ चिट्ठेत्ता भवइ आसायणा सेहस्स ४, सेहे राइणियस्स पक्खं चिट्ठेत्ता भवइ आसायणा सेहस्स सेहे राइणियस्स आसण्णं चिट्ठेत्ता भवइ आसायणा सेहस्स ६, 'निसीयण 'त्ति से रायणियस्स पुरओ निसीइत्ता भवइ आसायणा सेहस्स ७, सेहे राइणियस्स सपक्खं निसीइत्ता भवइ आसायणा सेहस्स ८, सेहे राइणियस्स आसण्णं निसीयित्ता भवइ आसायणा सेहस्स ९, 'आयमाणे 'त्ति सेहे राइणिएणं सद्धि बहिया विचारभूमीं निक्खते समाणे तत्थ सेहे पुव्वतरायं आयामति पच्छा रायणिए आसायणा सेहस्स १०, 'आलोयणे 'त्ति सेहे रायणिएणं सद्धि बहिया विचारभूम निक्खते समाणे तत्थ सेहे पुव्वतरायं आलोएइ आसायणा सेहस्स, 'गमणागमणे 'त्ति भावणा ११ 'अपडिसुणणे 'ति सेहे राइणियस्स राओ वा वियाले वा वाहरमाणस्स अज्जो ! के सुत्ते के जागरइ ?, तत्थ सेहे जागरमाणे रायणियस्स अपडिसुणेत्ता
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy