________________
चतुर्विधा विकथा:
१०१३
राज्ञः कथा राजकथा तया, इयमपि नरेन्द्रनिर्गमादिभेदेन चतुर्विधैव, यथोक्तम् -
+
'रायकह चउह निग्गम अइगमण बले य कोसकोट्ठारे । निज्जाइ अज्ज राया एरिस इड्डीविभूईए ॥१॥
+
चामीयरसूरतणू हत्थीखंधंमि सोहए एवं । एमेव य अइयाइं इंदो अलयाउरी चेव ॥२॥
एवइय आसहत्थी रहपायलबलवाहणकहेसा । एवइ कोडी कोसा कोट्ठागारा व एवइया ॥३॥"
(छाया - राजकथा चतुर्धा निर्गमोऽतिगमो बलं च कोशकोष्ठागारे । निर्यात्यद्य राजा इदृश्या ऋद्धिविभूत्या ॥१॥
एतावन्तोऽश्वा हस्तिनो रथाः पादातं बलवाहनानि कथैषा । इयन्त्यः कोट्यः कोशाः कोष्ठागाराणि वेयन्ति ॥ ३ ॥ )
गुरुरेतासु चतुर्विधासु विकथासु विरक्तो भवति । स स्वल्पामपि विकथां न करोतीत्यर्थः ।
एवं षट्त्रिंशद्गुणगणपरिवृतो गुरुर्जीवाञ्जनप्रवचने स्थिरीकरोतु ॥३५॥
इति चतुस्त्रिंशत्तमी षट्त्रिशिका समाप्ता ।
चामीकरसूरतनुर्हस्तिस्कन्धे शोभते एवम् । एवमेव चातियाति इन्द्रोऽलकापुर्यामिव ॥२॥
तुल्लेवि माणुसत्ते, के वि सुही दुक्खिया य जं अन्ने । तं निउणं परिचितसु, धम्माधम्मफलं चेव ॥
મનુષ્યપણું તુલ્ય હોવા છતાં પણ જે કેટલાક જીવો સુખી છે અને બીજા દુઃખી છે તે સૂક્ષ્મબુદ્ધિથી વિચાર કે ધર્મ અને અધર્મનું ફળ જ છે.
धम्मेण विणा परिचितियाई, जइ हुंति कह वि एमेव । तातिहुयणम्मि सयले, न हुज्ज इह दुक्खिओ कोइ ॥
જે ધર્મ વિના એમ જ કોઈક રીતે મનવાંછિત પૂરા થઈ જતા હોત તો સંપૂર્ણ ત્રણ લોકમાં કોઈ દુ:ખી ન હોત.