SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ चतुर्विधा विकथा: १०१३ राज्ञः कथा राजकथा तया, इयमपि नरेन्द्रनिर्गमादिभेदेन चतुर्विधैव, यथोक्तम् - + 'रायकह चउह निग्गम अइगमण बले य कोसकोट्ठारे । निज्जाइ अज्ज राया एरिस इड्डीविभूईए ॥१॥ + चामीयरसूरतणू हत्थीखंधंमि सोहए एवं । एमेव य अइयाइं इंदो अलयाउरी चेव ॥२॥ एवइय आसहत्थी रहपायलबलवाहणकहेसा । एवइ कोडी कोसा कोट्ठागारा व एवइया ॥३॥" (छाया - राजकथा चतुर्धा निर्गमोऽतिगमो बलं च कोशकोष्ठागारे । निर्यात्यद्य राजा इदृश्या ऋद्धिविभूत्या ॥१॥ एतावन्तोऽश्वा हस्तिनो रथाः पादातं बलवाहनानि कथैषा । इयन्त्यः कोट्यः कोशाः कोष्ठागाराणि वेयन्ति ॥ ३ ॥ ) गुरुरेतासु चतुर्विधासु विकथासु विरक्तो भवति । स स्वल्पामपि विकथां न करोतीत्यर्थः । एवं षट्त्रिंशद्गुणगणपरिवृतो गुरुर्जीवाञ्जनप्रवचने स्थिरीकरोतु ॥३५॥ इति चतुस्त्रिंशत्तमी षट्त्रिशिका समाप्ता । चामीकरसूरतनुर्हस्तिस्कन्धे शोभते एवम् । एवमेव चातियाति इन्द्रोऽलकापुर्यामिव ॥२॥ तुल्लेवि माणुसत्ते, के वि सुही दुक्खिया य जं अन्ने । तं निउणं परिचितसु, धम्माधम्मफलं चेव ॥ મનુષ્યપણું તુલ્ય હોવા છતાં પણ જે કેટલાક જીવો સુખી છે અને બીજા દુઃખી છે તે સૂક્ષ્મબુદ્ધિથી વિચાર કે ધર્મ અને અધર્મનું ફળ જ છે. धम्मेण विणा परिचितियाई, जइ हुंति कह वि एमेव । तातिहुयणम्मि सयले, न हुज्ज इह दुक्खिओ कोइ ॥ જે ધર્મ વિના એમ જ કોઈક રીતે મનવાંછિત પૂરા થઈ જતા હોત તો સંપૂર્ણ ત્રણ લોકમાં કોઈ દુ:ખી ન હોત.
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy