SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १०१२ छंदो गम्मागम्मं जह माउलदुहियमंगलाडाणं । अण्णेसि सा भगिणी गोल्लाईणं अगम्मा उ ॥२॥ मातिसवत्तिउदिच्चाण गम्म अण्णेसि एगं पंचहं । एमाइ देसछंदो देसविहीविरयणा होइ ॥ ३ ॥ .. भोयणविरयणमणिभूसिआइ जं वावि भुज्जए पढमं । ववाहविरयणाऽवि य चउरंतगमाइया होई ॥४॥ एमाई देसविही देसविगप्पं च सासनिष्पत्ती । जह वप्पकूवसारणिनइरेल्लगसालिरोप्पाई ॥५॥ घरदेवकुलविगप्पा तह विनिवेसा य गामनयराई । एमाइ विगप्पका नेवत्थकहा इमा होइ ॥ ६ ॥ इत्थी पुरिसापि य साभाविय तहय होइ वेउव्वी । भेडिगजालिगमाई देसकहा एस भणिएवं ॥७॥' (छाया - देशस्य कथा भण्यते देशकथा देशो जनपदो भवति । साऽपि चतुर्धा छन्दो विधिर्विकल्पश्च नेपथ्यम् ॥१॥ छन्दो गम्यागम्यं यथा मातुलदुहिताऽङ्गलाटानाम् । अन्येषां सा भगिनी गोष्ठादीनामन्या तु ॥२॥ मातृसपत्नी उदीच्यानां गम्या अन्येषामेकं पञ्चानाम् । एवमादि देशच्छन्दो देशविधिविरचना भवति ॥३॥ चतुर्विधा विकथाः भोजनविरचनमणिभूषणानि यद्वापि भुज्यते प्रथमम् । विवाहविरचनापि च चतुरन्तगमादिका (शारिपट्टादिका) भवति ॥४॥ एवमादि देशविधिर्देशविकल्पश्च शस्यनिष्पत्तिः । यथा वप्रकूपसारणीनदीपूरादिना शालीरोपादि ॥५॥ गृहदेवकुलविकल्पा तथा विनिवेशाश्च ग्रामनगरादीनाम् । एवमादिर्विकल्पकथा नेपथ्यकथैषा भवति ॥६॥ स्त्रीणां पुरुषाणामपि च स्वाभाविकस्तथा भवति विकुर्वी । भेडिकजालिकादि (मीलनादि) देशकथैषा भणितैवं ॥७॥ )
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy