________________
१००४
द्वात्रिंशद्विधा वन्दनदोषाः (छाया- आदरकरणं आढा तद्विपरीतं अनादृतं भवति ।
द्रव्ये भावे स्तब्धः चतुर्भङ्गाः द्रव्यतः भाज्यः ॥१५५॥ प्रविद्धमनुपचारं यत् अर्पयन् अनियन्त्रितो भवति । यत्र वा तत्र वा त्यजति कृतकृत्योऽवस्करमिव ॥१५६॥ सम्पिण्डितान वा वन्दते परिपिण्डितवचनकरणतश्चापि । तिड्डवत् उत्प्लवमानः अवष्वष्कणमभिष्वष्कणे करोति ॥१५७॥ उपकरणे हस्ते वा गृहीत्वा निवेशयति अङ्कुशं ब्रुवन्ति । स्थितोपविष्टरिङ्गणं यत् तत् कच्छपरिङ्गितं जानीहि ॥१५८॥ उत्तिष्ठन्निविशमान उद्वर्त्तते मत्स्य इव जलमध्ये । वन्दितुकामो वाऽन्यं झष इव परिवर्त्तते त्वरितम् ॥१५९॥ आत्मपरप्रत्ययेन मन:प्रदोषश्च वेदिकापञ्चकम् । तत् पुनः जानूपरि १ जान्वधः २ जानुबहिर्वा ३ ॥१६०॥ करोति करयोर्जानु वा एकतरत् स्थापयति करयुगलमध्ये ४ । उत्सङ्गे करोति करौ ५ भयं तु नियूहनादिकम् ॥१६१॥ भजते वा भजिष्यति च इति वन्दते निहोरकं निवेशयन् । एवमेव च मैत्र्या गौरवं शिक्षाविनीतोऽहम् ॥१६२॥ ज्ञानादित्रिकं मुक्त्वा कारणमिहलोकसाधकं भवति । पूजागौरवहेतोः ज्ञानग्रहणेऽपि एवमेव ॥१६३॥ हित्वा परस्य दृष्टिं वन्दमाने स्तैन्यं भवति एतत् । स्तेन इव आत्मानं गूहयति अपभावना मा मे ॥१६४॥ आहारस्य तु काले निहारस्यापि भवति प्रत्यनीकम् । रोषेण जाज्वल्यमानो यत् वन्दते रुष्टमेतत्तु ॥१६५।। नापि कुप्यसि न प्रसीदसि काष्ठशिव इव तर्जितमेतत् । शीर्षाङ्गुलिआदिभिश्च तर्जयति गुरुं प्रणिपतन् ॥१६६॥ विश्रम्भस्थानमिदं त्यक्तसद्भावे शठं भवति एतत् । कपटमिति कैतवमिति च शठतापि च भवन्ति एकार्थिकानि ॥१६७॥