________________
षड्विधा अन्तरङ्गारयः परपरिगृहीतास्वनूढासु वा स्त्रीषु दुरभिसन्धिः कामः । परस्यात्मनो वा अपायमविचार्य कोपकरणं क्रोधः । दानार्हेषु स्वधनाप्रदानं निष्कारणं परधनग्रहणं च लोभः । दुरभिनिवेशारोहो युक्तोक्ताग्रहणं वा मानः । कुलबलैश्वर्यरूपविद्यादिभिरहङ्कारकरणं परप्रधर्षनिबन्धनं वा मदः । निर्निमित्तं परदुःखोत्पादनेन स्वस्य द्यूतपापद्धर्याद्यनर्थसंश्रयेण वा मनः प्रमोदो हर्षः ।' (योगशास्त्रवृत्ति: १ / ५६ )
९७६
गुरुरेतान्षडान्तरारीन्लोके निवारयति - तेषामनर्थकृत्त्वं प्रदर्श्य जनांस्तन्नाशार्थं प्रेरयतीत्यर्थः ।
एवं षट्त्रिंशद्गुणपुष्पमालो गुरुर्जीवानां हृदयकमले निवसतु ||३२|| इत्येकत्रिंशत्तमी षट्त्रिशिका सम्पूर्णतामिता ।
+
+
पहसंतगिलाणेसु, आगमगाहीसु तह य कयलोए । उत्तरपारणगम्मिय, दिन्नं सुबहुफलं होइ ॥
માર્ગમાં થાકેલા, ગ્લાન, આગમોનું અવગાહન કરનારા, લોચ કરાવ્યો હોય તેવા અને ઉત્તરપારણાવાળા સાધુને વહોરાવવાથી અતિઘણું ફળ મળે છે.
जड़ चक्कवट्टिरिद्धि, लद्धं पि चयंति केइ सप्पुरिसा ।
को तु असंतेसु वि, धणेसु तुच्छे पडिबंधो ॥
જો કેટલાક સત્પુરુષો મળેલી ચક્રવર્તીની ઋદ્ધિને પણ છોડે છે તો નહીં મળેલા તુચ્છ ધનમાં શું રાગ કરવો ?
वंदिज्जंतो हरिसं, निंदिज्जतो करिज्ज न विसायं ।
नहि नमिअनिंदिआणं, सुगई कुगई च बिंति जिणा ॥
વંદન કરાતો હર્ષ ન પામ, નિંદા કરાતો વિષાદ ન કર, કેમકે જિનેશ્વરો એમ નથી કહેતા કે નમન કરાયેલાની સદ્ગતિ થાય છે અને નિંદા કરાયેલાની દુર્ગતિ થાય છે.