SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ त्रिंशद् मोहनीयबन्धस्थानानि ९७१ जाततेजसा बहुजनं, अन्तर्धूमेन हिनस्ति । अकृत्यमात्मना कृत्वा, कृतमेतेन भाषते ॥९॥ निकृतिउपधिप्रणिधिना, वञ्चयति सातियोगयुक्तश्च । ब्रूते सर्वां मृषां वदसि, अक्षीणकलहः सदा ॥१०॥ अध्वनि प्रविश्य यो, धनं हरति प्राणिनाम् । विश्रभ्य उपायेन, दारेषु तस्यैव लुभ्यति ॥११॥ अभीक्ष्णमकुमारे, कुमारेऽहमिति भाषते । एवं अब्रह्मचार्यपि, ब्रह्मचारीति अहं वदेत् ॥१२॥ येनैवैश्वर्यं नीतः, वित्ते तस्यैव लुभ्यति । तत्प्रभावोत्थिते वापि, अन्तरायं करोति तस्य ॥१३॥ सेनापतिं प्रशास्तारं, भर्तारं वापि हिनस्ति । राष्ट्रस्य वापि निगमस्य, नायकं श्रेष्ठिनमेव वा ॥१४॥ अपश्यन् पश्यामि, अहं देवानिति वा वदेत् । अवर्णेन च देवानां, महामोहं प्रकुरुते ॥१५॥) वृत्तिः - गाथाः पञ्चदश, आसां व्याख्या - 'वारिमज्झे' पाणियमज्झे 'अवगाहित्त'त्ति तिव्वेण मणसा पाएण अक्कमित्ता 'तसे पाणे'-इत्थिमाई 'विहिंसइ', 'से' तस्स महामोहमुप्पाएमाणे संकिलिट्ठचित्तत्तणओ य भवसयदुहवेयणिज्जं अप्पणो महामोहं पकुव्वइ, एवं सर्वत्र क्रिया वाच्या १, तथा 'छाएउ' ढंकिउं 'मुहं हत्थेणं'ति उवलक्खणमिदमन्नाणि य कन्नाईणि 'अंतोनदंति हिदए सदुक्खमारसंतं 'गलेवं' गलएण अच्चंतं रडति हिंसति २, 'सीसावेढेण' अल्लचंमाइणा कएणाभिक्खणं 'वेढेत्ता संकिलेसेण' तिव्वासुहपरिणामेण 'मारए' हिंसइ जीवंति ३, 'सीसंमि जे य आहेतुं'-मोग्गराइणा विभिदिय सीसं 'दुहमारेण' महामोहजणगेण हिंसइत्ति ४, 'बहुजणस्स नेयारं ति-पहुं सामिति भणियं होइ, 'दीवं' समुद्दमिव वुज्झमाणाणं संसारे आसासथाणभूयं 'ताणं च' अण्णपाणाइणा ताणकारिणं 'पाणिणं' जीवाणं तं च हिंसइ, से तं विहिंसंते बहुजणसम्मोहकारणेण महामोहं पकुव्वइ ५, 'साहारणे'-सामण्णे गिलाणंमि ‘पहू'-समत्थो उवएसेण सइकरणेण वा तप्पिउं तहवि 'किच्चं' ओसहजायणाइ महाघोरपरिणामो 'न कुव्वइ' सेऽवि महामोहं पकुव्वइ, सव्वसामण्णो य गिलाणो भवइ, तथा जिनोपदेशाद् उक्तं च - "किं भंते ! जो गिलाणं पडियरइ
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy