________________
९७०
त्रिंशद् मोहनीयबन्धस्थानानि
अभिक्खमकुमारेहिं, कुमारेऽहंति भासइ । एवं अबंभयारीवि, बंभयारित्तिऽहं वए ॥१२॥ जेविस्सरियं णीए, वित्ते तस्सेव लुब्भई । तप्पभावुट्ठिए वावि, अंतरायं करेड़ से ॥१३॥ सेणावई पसत्थारं, भत्तारं वावि हिंसई । रस्स वावि निगमस्स, नायगं सेट्ठिमेव वा ॥१४॥ अपस्समाणो पस्सामि, अहं देवेत्ति वा वए । अवणेणं च देवाणं, महामोहं पकुव्व ॥१५॥
(छाया - वारिमध्येऽवगाह्य, त्रसान् प्राणान् विहिनस्ति । छादयित्वा मुखं हस्तेन, अन्तोनदं गलेवम् ॥१॥ शीर्षवेष्टनेन वेष्टयित्वा, सङ्क्लेशेन मारयति । शीर्षे यश्च आहत्य, दुःखमारेण हिनस्ति ॥२॥ बहुजनस्य नेतारं, द्वीपं त्राणं च प्राणिनाम् । साधारणे ग्लाने, प्रभुः कृत्यं न करोति ॥३॥ साधुमाक्रम्य धर्मात्, यो भ्रंशयति उपस्थितम् । नयनशीलस्य मार्गस्य, अपकारे वर्त्तते ॥४॥ जिनानां अनन्तज्ञानिनां, अवर्णं यस्तु भाषते । आचार्योपाध्यायान्, निन्दति मन्दबुद्ध्या ॥५॥ तेषामेव च ज्ञानिनां, सम्यग् न प्रतितप्यते । पुनः पुनः अधिकरणं, उत्पादयति तीर्थभेदार्थम् ॥६॥ जानन् अधार्मिकान् योगान्, प्रयुनक्ति पुनः पुनः । कामान् वान्त्वा प्रार्थयति, इहान्यभविकान् इति ॥७॥ भिक्षूणां बहुश्रुतोऽहमिति यो भाषते बहुश्रुतः । तथा च अतपस्वी तु, यस्तपस्वीति अहं वदेत् ॥८॥