________________
त्रिंशद् मोहनीयबन्धस्थानानि
९६९ विशेषेण चतुर्थी प्रकृतिर्मोहनीयं तस्य स्थानानि-निमित्तानि भेदाः पर्याया मोहनीयस्थानानि, तान्यभिधित्सुराह सङ्ग्रहणिकारः -
'वारिमज्झेवगाहित्ता, तसे पाणे विहिंसइ । छाएउ मुहं हत्थेणं, अंतोनायं गलेवं ॥१॥ सीसावेढेण वेढित्ता, संकिलेसेण मारए । सीसंमि जे य आहेतुं, दुहमारेण हिंसइ ॥२॥ बहुजणस्स नेयारं, दीवं ताणं च पाणिणं । साहारणे गिलाणंमि, पहू किच्चं न कुव्वइ ॥३॥ साहू अकम्म धम्माउ, जे भंसेइ उवट्ठिए। णेयाउयस्स मग्गस्स, अवगारंमि वट्टई ॥४॥ जिणाणं णतणाणीणं, अवण्णं जो उ भासई ।
आयरियउवज्झाए, खिसई मंदबुद्धीए ॥५॥ तेसिमेव य णाणीणं, संमं नो पडितप्पइ । पुणो पुणो अगिहरणं, उप्पाए तित्थभेयए ॥६॥ जाणं आहमिए जोए, पउंजइ पुणो पुणो। कामे वमित्ता पत्थेइ, इहान्नभविए इय ॥७॥ अभिक्खणं बहुसुएऽहंति, जो भासइऽबहुस्सुए। तहा य अतवस्सी उ, जो तवस्सित्तिऽहं वए ॥८॥ जायतेएण बहुजणं, अंतोधूमेण हिंसइ । अकिच्चमप्पणा काउं, कयमेएण भासइ ॥९॥ निवडुवहिपणिहिए, पलिउंचे साइजोगजुत्ते य । बेइ सव्वं मुसं वयसि, अक्खीणझंझए सया ॥१०॥ अद्धाणंमि पवेसित्ता जो, धणं हरड़ पाणिणं । वीसंभित्ता उवाएणं, दारे तस्सेव लुब्भई ॥११॥