________________
९७२
त्रिंशद् मोहनीयबन्धस्थानानि से धण्णे उदाहु जे तुमं दंसणेण पडिवज्जइ ?, गोयमा ! जे गिलाणं पडियरइ, से केणटेणं भंते ! एवं वुच्चइ, ?, गोयमा ! जे गिलाणं पडियरइ से मं दंसणेणं पडिवज्जइ जे मं दंसणेण पडिवज्जइ से गिलाणं पडियरइत्ति, आणाकरणसारं खु अरहंताणं दंसणं, से तेणद्वेणं गोयमा ! एवं वुच्चइ - जे गिलाणं पडियरइ से मं पडिवज्जइ, जे मं पडिवज्जइ से गिलाणं पडियरइ ।' इत्यादि ६, तहा 'साहुं तवस्सि 'अकम्म'-बलात्कारेण 'धम्माओ'-सुयचरित्तभेयाओ 'जे' महामोहपरिणामे 'भंसेति 'त्ति-विनिवारेइ 'उवट्ठियं'-समीप्येन स्थितं ७, 'नेयाउयस्स'नयनशीलस्य 'मग्गस्स'-णाणादिलक्खणस्स दूसणपगारेण अप्पाणं परं च विपरिणामंतो 'अवगारंमि वट्टइ', णाणे - 'काया वया य तेच्चिय' एवमाइणा, दंसणे 'एते जीवाणंता कहमसंखेज्जपएसियंमि लोयंमि ठाएज्जा ?', एवमाइणा, चारित्ते 'जीवबहुत्ताउ कहमहिंसगत्तंति चरणाभावं' इत्यादिना । ८ तथा 'जिणाणं'-तित्थगराणं 'अणंतणाणीणं'-केवलीणं 'अवनं'-निंदं जो महाघोरपरिणामो ! 'पभासइ' भणति, कथं ?, ज्ञेयाऽनन्तत्वात्सर्वार्थज्ञानस्याभाव एव, तथा च -
'अज्जवि धावति णाणं अज्जवि लोओ अणंतओ होइ ।
अज्जवि न तुहं कोई पावइ सव्वण्णुयं जीवो ॥१॥' एवमाइ पभासइ, न पुणज्जाणति जहा
'खीणावरणो जगवं लोगमलोगं जिणो पगासेड़।
ववगयघणपडलो इव परिमिययं देसमाइच्चो ॥१॥' ९, 'आयरियउवज्झाए' पसिद्ध 'खिसइ' निंदइ जच्चाईहिं, अबहुस्सुया वा एए तहावि अम्हेवि एएसिं तु सगासे किंपि कहंचि अवहारियंति ‘मंदबुद्धीए' बालेत्ति भणियं होइ १०, 'तेसिमेव' य आयरिओवज्झायाणं परमबंधूणं परमोवगारीणं 'णाणीण'न्ति गुणोवलक्खणं गुणेहिं पभाविए पुणो तेसिं चेव कज्जे समुप्पण्णे 'संमं न पडितप्पइ' आहारोवगरणाईहिं णोवजुज्जेइ ११, 'पुणो पुणो' त्ति असई 'अहिगरणं' जोतिस्साइ 'उप्पाए' कहेइ निवजत्ताइ 'तित्थभेयए' णाणाइमग्गविराहणत्थंति भणियं होइ १२, 'जाणं आहमिए जोए'वसीकरणाइलक्खणे 'पउंजइ' 'पुणो पुणो' असइत्ति १३, 'कामे' इच्छामयणभेयभिण्णे 'वमेत्ता' चइऊण, पव्वज्जमब्भुवगम्म 'पत्थेइ' अभिलसइ इहभविए-माणुस्से चेव अण्णभविए-दिव्वे १४, 'अभिक्खणं २' पुणो २ 'बहुस्सुएऽहंति जो भासए', 'अबहुस्सुए' (बहुस्सुएण) अण्णेण वा पुट्ठो वा तुमं बहुस्सुओ?, आमंति भणइ तुण्हिक्को वा अच्छइ, साहवो चेव बहुस्सुएत्ति भणति १५, 'अतवस्सी तवस्सि' त्ति विभासा १६,