________________
अष्टविधाः प्रभावकाः
तपस्वी पञ्चमः, विद्यावान् षष्ठः, सिद्धः सप्तमः, कविरष्टमश्चेत्यष्टौ ॥३२॥
प्रवचनीप्रभावकस्वरूपं गाथापूर्वार्द्धनाह -
कालोचियसुत्तधरो, पावयणी तित्थवाहगो सूरी ।
(छाया - कालोचितसूत्रधरः, प्रवचनी तीर्थवाहकः सूरिः ।)
वृत्ति: - 'कालोचिय'त्ति काले- सुषमदुष्षमादिके उचितं - योग्यं सूत्रं - सिद्धान्तं श्रीपुण्डरीकश्रीगौतमादिवद्धरतीति कालोचितसूत्रधारः 'पावयणी 'त्ति प्रवचनं-द्वादशाङ्गं गणिपिटकं तदस्यास्तीति प्रवचनी युगप्रधानागमः यस्मान्मुक्तिमार्गमिच्छुभिः प्रवचनोक्तपरिशीलने यतनीयं, यदागमः
-
'जम्हा न मुत्तिमग्गे, मुत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं, तम्हा तत्थेव जइयव्वं ॥१॥ '
(छाया - यस्मात् न मुक्तिमार्गे, मुक्त्वा आगममिह प्रमाणम् । विद्यते छद्मस्थानां, तस्मात् तत्रैव यतितव्यम् ॥१॥
९३३
'तित्थ 'त्ति तीर्थं चतुर्विधः श्रीसङ्घस्तस्य वाहकः - शुभे पथि प्रवर्तकः सूरिः आचार्यः स्यादिति गाथापूर्वार्द्धार्थः ।
आद्यं प्रावचनिकस्वरूपमुक्त्वा द्वितीयं धर्मकथिकस्वरूपं गाथोत्तरार्द्धेनाह पडिबोहियभव्वजणो धम्मकही कहणलद्धिल्लो ॥ ३३ ॥
(छाया - प्रतिबोधितभव्यजनो धर्मकथी कथनलब्धिमान् ॥३३॥)
वृत्तिः - 'पडिबोहिय' त्ति प्रतिबोधिताः - मिथ्यात्वनिद्रामुद्रिताः सम्यग्ज्ञानभानुप्रकाशेनोज्जागरिता भव्याः - सेत्स्यन्तो जना - लोका येन स प्रतिबोधितभव्यजनः । ननु यदि भव्या मुक्तिगामिनस्तत्कि समसमयं शिवं न व्रजेयुः ?, सत्यं, सामग्र्यभावान्न निर्वृतिमासादयन्ति, यदुक्तं
'सामग्गिअभावाओ, ववहारियरासिअप्पवेसाओ । भव्वावि ते अनंता, जे मुक्खसुहं न पावंति ॥ १ ॥ ' (छाया- सामग्र्यभावात्, व्यवहारराश्यप्रवेशात् ।
भव्या अपि तेऽनन्ताः, ये मोक्षसुखं न प्राप्नुवन्ति ॥ १ ॥ )