SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ९३० रिजुमइ - विउल - क्खीरमहु-अक्खीणे विउव्वि-चरणे य । विज्जाहर - अरहंता चक्री बल - वासु वीस इमा ॥२॥ (छाया - आमर्षौषधिश्च श्लेष्मा मलविप्रुषौ च भवति सर्वश्च । कोष्ठश्च बीजबुद्धिः पदानुसारी च सम्भिन्नः ॥१॥ ऋजुमति - विपुल-क्षीरमधु - अक्षीणा वैक्रिय - चारणौ च । विद्याधरा-ऽर्हन्तौ चक्री बल - वासू (सुदेवौ) विंशतिरिमाः ||२||) 'खीरमहु' त्ति एकैवेयं क्षीरमध्वा श्रवलब्धिः । 'चरणे य' त्ति चारणलब्धिः । 'भवसिद्धियाणमेया वीसं पि हवंति एत्थ लद्धीओ । भवसिद्धियाण महिलाण जत्तिया जा तयं वोच्छं ॥३॥ जिण-बल-चक्की-केसव - संभिन्न- जंघचरण-पुव्वे य । या वि इत्थी एयाओ न सत्त लद्धीओ ॥४॥ ' (छाया- भवसिद्धिकानामेता विंशतिरपि भवन्त्यत्र लब्धयः । भवसिद्धिकानां महिलानां यावत्यो यास्तद् वक्ष्ये ||३|| अष्टाविंशतिर्लब्धयः जिन-बल-चक्रि- केशव - सम्भिन्न- जङ्घाचरण - पूर्वाश्च । भणिता अपि स्त्रिया एता न सप्त लब्धयः || ४ || ) - शेषास्तु त्रयोदश लब्धयः स्त्रीणां भवन्तीति सामर्थ्याद् गम्यते । अथैतास्तावत् सप्त, अन्यच्च ऋजुमतिविपुलमतिलक्षणं लब्धिद्वयं पुरुषाणामप्यभव्यानां न सम्भवतीति दर्शयितुमाह 'रिजुमइ - विउलमईओ सत्त य एयाओ पुव्वभणियाओ । लद्धीओ अभव्वाणं होंति नराणं पि न कयाइ ॥५॥ अभवियमहिला पहु एयाओ न होंति भणियलद्धीओ । महुखीरासवलद्धी वि नेय सेसा उ अविरुज्झा ॥६॥' (छाया - ऋजुमति - विपुलमती सप्त चैताः पूर्वभणिताः । लब्धयोऽभव्यानां भवन्ति नराणामपि न कदाचित् ॥५॥ अभव्यमहिलानामपि खलु एता न भवन्ति भणितलब्धयः । मधुक्षीरा श्रवलब्धिरपि ज्ञेयाः शेषास्त्वविरुद्धाः ॥६॥
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy