________________
९२६
अष्टाविंशतिर्लब्धयः रिजु सामण्णं तम्मत्तगाहिणी रिजुमई मणोनाणं । पायं विसेसविमुहं घडमेत्तं चिंतियं मुणए ॥७८४॥ विउलं वत्थुविसेसाण माणं तग्गाहिणी मई विउला । चिंतियमणुस घडं पसंगओ पज्जवसएहिं ।।७८५॥ अइसयचरणसमत्था जंघा-विज्जाहिं चारणा मुणओ। जंघाहिं जाइ पढमो नीसं काउं रविकरे वि ॥७८६॥ एगुप्पाएण गओ रुयगवरमिओ तओ पडिनियत्तो । बीएणं नंदिस्सरमिहं तओ एइ तइएणं ॥७८७॥ पढमेण पंडगवणं बीओप्पाएण नंदणं एइ। तइओप्पाएण तओ इह, जंघाचारणो होइ ॥७८८॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं तु बिइएण। एइ तओ तइएणं कयचेइयवंदणो इहई ।।७८९॥ पढमेण नंदणवणे बीओप्पाएण पंडगवणम्मि । एइ इहं तइएणं जो विज्जाचारणो होइ ॥७९०॥ आसी दाढा तग्गयमहाविसासीविसा दुविहभेया। ते कम्म-जाइभेएणणेगहा-चउविहविगप्पा ॥७९१॥ मणनाणिग्गहणेणं विउलमई केवली चउब्भेओ।
सम्मत्त-नाण-दसण-चरणेहिं खयप्पसूएहि ॥७९२॥ (छाया- संस्पर्शनमामर्षो मूत्र-पुरीषयोर्विप्रड् विप्रड् ।
अन्ये विडिति विष्ठा भाषन्ते च प्रेति प्रस्रवणम् ॥७८१॥ एतावन्ये च बहवो येषां सर्वे च सुरभयोऽवयवाः । रोगोपशमसमर्थास्ते भवन्ति तदौषधिप्राप्ताः ॥७८२॥ यः शृणोति सर्वतो जानाति सर्वविषयान् वा सर्वश्रोतोभिः । शृणोति बहुकान् वा शब्दान् भिन्नान् सम्भिन्नश्रोताः सः ॥७८३।।