________________
९२२
अष्टाविंशतिर्लब्धयः दक्षतीव्रतरतेजोनिसर्जनशक्तिः, शीतलेश्यालब्धिस्त्वगण्यकारुण्यवशादनुग्राह्यं प्रति तेजोलेश्याप्रशमनप्रत्यलशीतलतेजोविशेषविमोचनसामर्थ्य, पुरा किल गोशालकः कूर्मग्रामे करुणारसिकान्तःकरणतया स्नानाभावाविर्भूतयूकासन्ततितायिनं वैशिकायिनं बालतपस्विनमकारणकलहकलनतया 'अरे यूकाशय्यातर' इत्याद्ययुक्तोक्तिभिः कोपाटोपाध्यायमानमानसमकरोत्, तदनु वैशिकायिनस्तस्य दुरात्मनो दाहाय वज्रदहनदेश्यां तेजोलेश्यां विससर्ज, तत्कालमेव च भगवान् वर्धमानस्वामी प्रगुणितकरुणस्तत्प्राणत्राणाय प्रचुरपरितापोच्छेदच्छेकां शीतलेश्याममुञ्चदिति, इह च यः खलु नियमात् निरन्तरं षष्ठं तपः करोति पारणकदिने च सनखकुल्माषमुष्ट्या जलचुलुकेन चैकेनात्मानं यापयति तस्य षण्मासान्ते तेजोलेश्यालब्धिरियमुत्पद्यते, तथा 'एमाई हुंति लद्धीओ' इत्यत्रादिशब्दादन्या अप्यणुत्वमहत्त्वलघुत्वगुरुत्वप्राप्तिप्राकाम्येशित्ववशित्वाप्रतिघातित्वान्तर्धानकामरूपित्वादिका लब्धयो बोद्धव्याः, तत्राणुत्वं अणुशरीरता येन बिसच्छिद्रमपि प्रविशति तत्र च चक्रवर्तिभोगानपि भुङ्क्ते, महत्त्वं मेरोरपि महत्तरशरीरकरणसामर्थ्य, लघुत्वं-वायोरपि लघुतरशरीरता, गुरुत्वंवज्रादपि गुरुतरशरीरतया इन्द्रादिभिरपि प्रकृष्टबलैर्दुःसहता, प्राप्तिः-भूमिस्थस्य अङ्गल्यग्रेण मेरुपर्वताग्रप्रभाकरादेः स्पर्शसामर्थ्य, प्राकाम्यम् - अप्सु भूमाविव प्रविशतो गमनशक्तिः, तथाऽप्स्विव भूमावुन्मज्जननिमज्जने, ईशित्वं-त्रैलोक्यस्य प्रभुता तीर्थकरत्रिदशेश्वरऋद्धिविकरणं, वशित्वं-सर्वजीववशीकरणलब्धिः, अप्रतिघातित्वम्-अद्रिमध्येऽपि निःसङ्गगमनं, अन्तर्धानम्-अदृश्यरूपता, कामरूपित्वं-युगपदेव नानाकाररूपतया विकुर्वणशक्तिरिति ॥१५०४॥
अथ भव्यत्वाभव्यत्वविशिष्टानां पुरुषाणां महिलानां च यावत्यो लब्धयो भवन्ति तत् प्रतिपादयति -
'भवेत्यादि गाथाचतुष्कं, भवा-भाविनी सिद्धिः-मुक्तिपदं येषां ते भवसिद्धिका भव्या इत्यर्थः ते च ते पुरुषाश्च ते तथा तेषामेताः-पूर्वोक्ताः सर्वा अपि लब्धयो भवन्ति, तथा भवसिद्धिकमहिलानामपि यावत्यो लब्धयो न जायन्ते तद्वक्ष्ये ॥१५०५।।
प्रतिज्ञातमेव निर्वाहयति -
'अरिहंते 'त्यादि, अर्हच्चक्रवर्तिवासुदेवबलदेवसम्भिन्नश्रोतश्चारणपूर्वधरगणधरपुलाकाहारकलब्धिलक्षणा एता दश लब्धयो भव्यमहिलानां-भव्यस्त्रीणां 'न हु' नैव भवन्ति, शेषास्त्वष्टादश लब्धयो भव्यस्त्रीणां भवन्तीति सामर्थ्याद्गम्यते, यच्च मल्लिस्वामिनः स्त्रीत्वेऽपि यत्तीर्थकरत्वमभूत्तदाश्चर्यभूतत्वान्न गण्यते, तथा अनन्तरमुक्तास्तावद्दश लब्धयः