________________
९०४
आरभटादिषड्दोषाः च गुरुगुणषट्त्रिंशत्सङ्ख्यापूरणार्थम् ।
गुरुगुणषट्त्रिंशत्षट्विशिकाकुलकस्वोपज्ञटीकायां तु पञ्चवेदिकादोषा आरभयदिषड्दोषाश्चेत्थं प्रतिपादिताः - 'पञ्चविधवेदिकादोषाः प्रसारितपादादयः । यदाह -
'पसरियपय १ जाणुबहिं २, अंतोलग्गंति ३ दुगेगभुअबाहिं ५ ।
इअ वेइयपणगेणं, सुद्धं पडिलेहणं कुज्जा ॥१॥' (छाया- प्रसारितपादः १ जानुबहि: २, अन्तर्लग्नमिति ३ द्विकएकभुजबहि: ५ ।
इति वेदिकापञ्चकेन, शुद्ध प्रतिलेखनं कुर्यात् ॥१॥) षड्दोषा आरभटादयः । यदाह -
'आरभडा १ संमद्दा २, मोसलि ३ पप्फोडणा ४ य वक्खित्ता ५ । नच्चाविय ६ त्ति पडिले-हणाए वज्जिज्ज छद्दोसे ॥१॥ वितहकरणेण तुरियं, अन्नन्नगिण्हे व आरभडा। अंतो व हुज्ज कोणा, निसियण तत्थेव संमद्दा ॥२॥ अहउहृतिरियभूमा-लभित्तिसंघट्टणा भवे मुसली। पप्फोडण वत्थस्स य, गाढं रयगुंडियस्सेव ॥३॥ वक्खित्ता सुत्ताइसु, विमग्गणेणं च जा कया होइ ।
वत्थे अप्पाणम्मि उ, चउहा नच्चाविआ होइ ॥४॥ ॥२८॥' (छाया- आरभट १ सम्म २ मोसली ३ प्रस्फोटना ४ च व्याक्षिप्ता ५ ।
नर्तापिता ६ इति प्रतिलेखनायां वर्जयेत् षड् दोषान् ॥१॥ वितथकरणेन त्वरितं, अन्यान्यग्रहणे वा आरभटा । अन्तो वा भवेयुः कोणा, निषीदनं तत्रैव सम्मी ॥२॥ अधऊर्ध्वतिर्यग्भू-मालभित्तिसङ्घट्टना भवेत् मुसली । प्रस्फोटनं वस्त्रस्य च, गाढं रजोगुण्डितस्येव ॥३॥ व्याक्षिप्ता सूत्रादिषु, विमार्गणेन च या कृता भवति । वत्थे अप्पाणम्मि तु, चतुर्धा नर्तापिता भवति ॥४॥)