SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ४८७ दशविधानि चित्तसमाधिस्थानानि ___'नो इत्थीपसुपण्डगसंसत्ताई सयणासणाइं सेवित्ता भवइ ।' (छाया- न स्त्रीपशुपण्डकसंसक्तानि शयनासनानि सेविता भवति ।) नो नैव स्त्रियो देवीनारीतिरश्च्योऽत्रासमाधिदोषः प्रतीत एव, पशवो गवादयस्तत्संसक्तौ हि तत्कृतविकारदर्शनाच्चित्तविकारः सम्भाव्यत इति । पण्डकाश्च नपुंसकानि तत्संसक्तौ स्त्रीसमानो दोषः प्रतीत एव, एतैः संसक्तानि समाकीर्णानि स्त्रीपशुपण्डकसंसक्तानि शयनासनानि संस्तारकपीठकादीनि उपलक्षणतया स्थानादीनि च सेविता तेषां सेवको भवति साधुरित्येकम् ।। तथा - 'नो इत्थीणं कहं कहेत्ता भवति ।' (छाया- न स्त्रीणां कथां कथयिता भवति । ) नो स्त्रीणां केवलानामिति गम्यते, कथां धर्मदेशनादिलक्षणवाक्यप्रबन्धनरूपां तन्नेपथ्यादिवर्णनरूपां वा कथयिता तत्कथको भवति साधुरिति द्वितीयम् ।२। ___ 'नो पणीयरसभोई भवइ ।' (छाया- न प्रणीतरसभोजी भवति ।) नो गलत्स्नेहबिन्दुभोक्ता भवति मुनिरिति तृतीयम् ।३। 'नो पाणभोयणस्स अइमायं आहारित्ता भवइ ।' (छाया- न पानभोजनस्य अतिमात्रं आहारको भवति ।) नो पानभोजनस्य रूक्षस्याप्यतिमात्रं 'अद्धमसणस्से'त्यादिप्रमाणातिक्रान्तमाहारकोऽभ्यवह" भवति खाद्यस्वाद्ययोरुत्सर्गतो यतीनामयोग्यत्वात्पानभोजनयोर्ग्रहणमिति चतुर्थम् ॥४॥ 'नो पुष्वरयपुव्वकीलियाई सरित्ता भवति ।' (छाया- न पूर्वरतपूर्वक्रीडितानि स्मर्ता भवति ।) नो पूर्वरतं नो गृहस्थावस्थायां स्त्रीसम्भोगानुभवनं तथा पूर्वक्रीडितं तथैवं द्यूतादिरमणलक्षणं स्मर्ता चिन्तयिता भवतीति पञ्चममिति ।५।
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy