SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ४६४ नवकल्पविहारः '१ दंसणसोही २ थिरकरण, ३ भावणा ४ अइसयऽत्थ ५ कुसलत्तं । ६ जणवयपरिक्खणा वि य, अणिययवासे गुणा होति ॥२१४०॥ निक्खमणनाणनिव्वाण-ठाणचिइचिन्धजम्मभूमीओ। पेच्छंतो उ जिणाणं, सुविसुद्धं दंसणं कुणइ ॥२१४१॥ संवेगं संविग्गाणं, जणइ इय सुविहिओ सुविहियाण । अथिरमइणं च पुणो, जणेइ धम्मम्मि थिरीकरणं ॥२१४२॥ संविग्गपरे पासिय, पियधम्मपरे यऽवज्जभीरू य । सयमवि पियथिरधम्मो, पायं विहरंतओ होइ ॥२१४३॥ चरिया छुहा य तण्हा, सीयं उण्हं च भावियं होइ । अहियासिया य सेज्जा, सम्मं अणिययविहारेण ॥२१४४॥ सुत्तत्थथिरीकरणं, अइसयऽत्थाण होइ उवलंभो। अइसइयसुयहराणं, पलोयणे विहरमाणस्स ॥२१४५॥ निक्खमणपवेसाईस, आयरियाणं च बहुपयाराणं । सामाचारीकुसलो, जायति गणसंपवेसेण ॥२१४६॥ साहूण सुहविहारो, निरवज्जो जत्थ सुलहवित्ती य। तं खेत्तं विहरंतो, नाही आराहणाजोग्गं ॥२१४७॥' (छाया- १ दर्शनशुद्धिः २ स्थिरीकरणं, ३ भावना ४ अतिशयार्थः ५ कुशलत्वम् । ६ जनपदपरीक्षणाऽपि च, अनियतवासे गुणा भवन्ति ॥२१४०॥ निष्क्रमणज्ञाननिर्वाण-स्थानचैत्यचिह्नजन्मभूमयः । प्रेक्षमाणस्तु जिनानां, सुविशुद्धं दर्शनं करोति ॥२१४१॥ संवेगं संविग्नानां, जनयति इति सुविहितः सुविहितानाम् । अस्थिरमतीनां च पुनः, जनयति धर्मे स्थिरीकरणम् ॥२१४२॥ संविग्नपरान् दृष्ट्वा, प्रियधर्मपरांश्चावद्यभीरूंश्च । स्वयमपि प्रियस्थिरधर्मः, प्रायः विहरन् भवति ॥२१४३।। चर्या क्षुधा च तृष्णा, शीतं उष्णं च भावितं भवति । अध्यासिता च शय्या, सम्यग् अनियतविहारेण ॥२१४४॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy