SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ ४६३ पाटकसंस्तारभूमिपरावर्त्तनादिभिरपि मासं मासं स्थानव्यत्ययं कुर्वीतैकत्र ग्रामादौ । यदुक्तमेतदेव सपूर्वपक्षं पञ्चवस्तुके - नवकल्पविहारः 'मोत्तूण मासकप्पं, अण्णो सुत्तंमि णत्थि उ विहारो । ता कहमाइग्गहणं ?, कज्जे ऊणाइभावाओ ॥१॥ [ ८९६ ] (छाया - मुक्त्वा मासकल्पं, अन्यः सूत्रे नास्ति तु विहारः । ततः कथमादिग्रहणं ?, कार्ये ऊनादिभावात् ॥१॥ (८९६) ) 'कालाइदोसओ जइ, न दव्वओ एस कीरई णिअमा । भावेण तह विकीर, संथारगवच्चयाईहिं ॥२॥ [ प्र. सा. ७७३-७४]' (छाया - कालादिदोषतः यदि, न द्रव्यत एष क्रियते नियमात् । भावेन तथापि क्रियते संस्तारकव्यत्ययादिभिः ||२|| ) ( प्र.सा. ७७३-७४) तथा पञ्चवस्तुके तद्वृत्तौ चोक्तम् - 'अपडिबद्धो असया, गुरुवएसेण सव्वभावेसु । मासाइविहारेणं, विहरिज्ज जहोचिअं नियमा ॥८९५ ॥ (छाया - अप्रतिबद्धश्च सदा, गुरूपदेशेन सर्वभावेषु । मासादिविहारेण, विहरेत् यथोचितं नियमात् ॥८९५॥ वृत्तिः - अप्रतिबद्धश्च सदा अभिष्वङ्गरहित इत्यर्थः, गुरूपदेशेन हेतुभूतेन, क्वेत्याह- सर्वभावेषु चेतनाचेतनेष्वप्रतिबद्धः, किमित्याह - मासादिविहारेण समयप्रसिद्धेन विहरेत्, यथोचितं संहननाद्यौचित्येन नियमात् नियोगेन विहरेदिति गाथार्थः ॥८९५॥' ओघनिर्युक्तावुक्तम् - - 'समणाणं सउणाणं, भमरकुलाणं च गोउलाणं च । अनिययाओ वसहीओ सारइआणं च मेहाणं ॥ १७३ ॥ ' (छाया - श्रमणानां शकुनानां, भ्रमरकुलानां च गोकुलानां च । अनियता वसतयः, शारदिकानां च मेघानाम् ॥१७३॥) संवेगरङ्गशालायां विहारगुणा इत्थमुक्ताः
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy