________________
४६०
नवविधं निदानम्
माणुस्साणं भोगा, जे पुण देवलोगेसु देवा नो अन्नं देवं देवि वा परियारन्ति, किं तु अत्ताणमेव देवदेवीरूवं विउवित्ता परियारन्ति एयं साहु तोहमवि तेसु भवामि, तहेव भवइ, तओ चुस्स को धम्ममाइक्खेज्जा सुणेज्जा नो सद्दहेज्जा नवरमारन्नियइसमणो भवित्ता तहाविहविरइवज्जिओ परोवघायगसत्थोवएसपरायणो इत्थीकाममुच्छिओ मओ समाणो असुरेसु किब्बिसियत्ताए उववज्जेत्ता चुओ समाणो भुज्जो २ एलमूयत्ताए उववज्जइ दुल्लभबोहि भवइ ||६|| निग्गन्थो निग्गन्थी वा निव्विन्नदिव्वमणुयकामभोगो नियाणं करे, जइ इम्मस्स धम्मस्स फलमत्थि तो जत्थ नो परियारणा तत्थाहं भवेज्जामि, तत्थेव भवइ, तओ चुयस्स मणुएसु उववन्नस्स समणे धमम्माइक्खेज्जा, तं सुणेइ, सद्दहइ नो देसविरइंपि पडिवज्जइ, दंसणसावए अहिगयजीवाजीवे सुलभबोहिए भवइ ||७|| निग्गन्थो निग्गन्थी वा दिव्वमाणुस्सएसु भोगेसु निविन्नो धम्मस्सट्ठिओ चिन्तेइ, इमे उग्गाइपुत्ता अणुव्वयगुणव्वयाइठिया साहवो पडिलाभेमाणा विहरन्ति एयं साहु, एवं नियाणं करेत्ता देवेसु उववज्जिय उग्गादिपुत्तभावट्ठिओ दुवालसविहं अगारधम्मं पडिवज्जइ नो अणगारधम्मन्ति ॥८॥ निग्गन्थो निग्गन्थी वा कामभोगनिविन्नो नियाणं करेइ, जइ मे तवनियमफलमत्थि ताहं दरिद्दकुले उववज्जामि, एवं मे अप्पा सुनीहरए भविस्सइ, एवं कयनियाणो देवेसु उववज्जित्ता दरिद्दकुलोववन्नो धम्मं सोच्चा जाव पव्वयइ नो सिज्झइ || ९ || एवं नच्चा अनियाणेण भवियव्वं ति ।'
(छाया - निर्ग्रन्थो वा निर्ग्रन्थी वा निदानं करोति यथा साक्षात् न मया देवा देवलोका वा दृष्टाः, इमे एव महर्द्धिका राजानो देवाः, ततो यदि अस्य तपोनियमब्रह्मचर्यस्य फलमस्ति ततोऽहं आगमिष्यति राजा भूत्वा उदारान् मानुष्यान् भोगान् भुञ्जानो विहरिष्यामि, ततो कृतनिदानो देवलोकं गच्छेत्, ततश्च्युतस्य निदानानुरूपलब्धस्थानस्य तस्य कोऽपि श्रमणादिः धर्ममाचक्षीत ? ओम् ! आचक्षीत, स धर्मं प्रतिपद्येत ? न अयमर्थः समर्थः दुर्लभबोधिको भवति ॥१॥ केचित् धर्मं श्रुत्वा निष्क्रान्ता अनगाराः परीषहपराजिताः चिन्तयन्ति, राजा बहुचिन्तः बहुव्यापारो भवति, ततो ये इमे उग्रादिपुत्रा विभवसम्पन्नाः तान् दृष्ट्वा निदानं करोति, यदि मम अस्य तपोनियमब्रह्मचर्यवासस्य फलमस्ति, तत उग्रादिपुत्रो विभवसम्पन्नो भूयासम्, ततो देवलोकप्रत्यायातः उग्रादिकुले जातो निदानानुरूपान् भोगान् भुञ्जानो विहरति, स धर्ममाचक्ष्यमाणमपि न प्रतिपद्यते यावत् दुर्लभबोधिको भवति एवं निर्ग्रन्थी अपि ॥२॥ निर्ग्रन्थो निदानं करोति, पुरुषो बहुव्यापारः सङ्ग्रामादिषु दुष्करकारी च ततोऽलं मम