________________
नवविधं निदानम्
४५९
उक्तञ्च धर्मसङ्ग्रहाष्टानवतितमगाथावृत्तौ 'नव पापनिदानानि भोगादिप्रार्थना
रूपाणि तानि यथा
'निव १ सिट्ठि २ इत्थि ३ पुरिसे ४, परपविआरे ५ सपविआरे अ ६ । अप्परयसुर ७ दरिद्दे ८, सड्ढे ९ हुज्जा नव निआणे ॥'
(छाया - नृपः १ श्रेष्ठी २ स्त्री ३ पुरुषः ४, परप्रवीचारः ५ स्वप्रवीचारश्च ६ । अल्परतसुरः ७ दरिद्रः ८, श्राद्धः ९ भूयासं नव निदानानि ॥ ) ॥९८॥' नवनिदानानां स्वरूपं पाक्षिकसूत्रवृत्तित एवं ज्ञेयम् -
'नव नवसङ्ख्यानि, पापानि - पापनिबन्धनानि, निदानानि - भोगादिप्रार्थनालक्षणानि, पापनिदानानि तानि परिवर्जयन्निति योगः, तानि चामूनि लेशतः - 'निग्गन्थो वा निग्गन्थी वा नियाणं करेइ जहा सक्खं न मे देवा देवलोगा वा दिट्ठाता इमे चेव महिड्डिया रायाणो देवा, ता जइ इमस्स तवनियमबंभचेरस्स फलमत्थि ताहमवि आगमिस्साए राया भवित्ता ओराले माणुस्से भोगे भुंजमाणे विहरिज्जामि, तओ नियाणकडे देवलोगं गच्छेज्जा, तओ चुयस्स नियाणाणुरूवलद्धट्ठाणस्स तस्स कोइ समणाई धम्ममाइक्खेज्जा ? हन्ता आइक्खेज्जा, से धम्मं पडिवज्जेज्जा ? नो इणमट्ठे समट्ठे दुल्लभबोहिए भवइ ||१|| केई धम्मं सोच्चा निक्खते अणगारे परीसहपराइए चिन्तइ, राया बहुचिन्ते बहुवावारे भवइ, तो जे इमे उग्गाइपुत्ता विभवसंपन्ना ते पासित्ता नियाणं करेइ, जइ मे इमस्स तवनियमबम्भचेरवासस्स फलमत्थि, तो उग्गाइपुत्तो विभवसंपन्नो भविज्जा, तओ देवलोगपच्चायाओ उग्गाइकुले जाओ नियाणाणुरूवे भोगे भुंजमाणो विहरइ, सो धम्ममाइखिज्जमाणंपि नो पडिवज्जइ जाव दुल्लभबोहि भव । एवं निग्गन्थीवि ॥२॥ निग्गंथो नियाणं करोति, पुमं बहुवावारो सङ्गामाइसु दुक्करकारी य, ता अलं मे पुरिसभावेण, अन्नजंमेहं इत्थिया भवेज्जा, एस वि नियाणाणुरूवो उप्पज्जइ, धम्मं नो पडिवज्जइ दुल्लहबोहिए भवइ ॥ ३॥ निग्गन्थीवि उग्गादिपुत्तं पासित्ता नियाणं करेइ इत्थी णं असमत्था, एगागिणी गामन्तराइसंचरणे सव्वपरिभूया वयणिज्जद्वाणं सव्वकालं पराहीणा य अओहं अन्नजम्मे उग्गाइपुत्तो भवेज्जा, तहेव भवइ, नो धम्मं पडिवज्जई दुल्लभबोहिए भवइ ||४|| निग्गन्थो निग्गन्थी वा चिन्तेई, ईमे माणुस्सगा कामभोगा मुत्तपुरीसवन्तपित्तसिंभसुक्काइआसवा, जे पुण इमे देवा अन्नं देवं देवि वा अत्ताणं वा देवदेवीरूवं विउवित्ता परियारन्ति, एयं साहु, तोहमवि तहाविहदेवो भवेज्जा, तहेव भवइ, तओ चुए पुमे जाए धम्ममाइखिज्जमाणं सुणेइ, न पुण सद्दह ॥५॥ निग्गन्थो निग्गन्थी वा नियाणं करेइ, असुभा