SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ४५८ नवविधं निदानम् कुण्डलादिकरणेन लब्धं धर्मलब्धं, पठ्यते च-'धम्मलद्धं' ति धर्मः-उत्तमः क्षमादिरूपः, यथाऽऽह वाचकः - 'उत्तमः क्षमामार्दवार्जवसत्यशौचसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः ।' (तत्त्वार्था० अ० ९ सू० ६) इति, तं लब्धं प्राप्तुं कथं ममायं निरतिचारः स्यात् इति, मितम् 'अद्धमसणस्स' इत्याद्यागमोक्तमानान्वितमाहारमिति गम्यते, काले प्रस्तावे यात्रार्थं संयमनिर्वाहणार्थं न तु रूपाद्यर्थं प्रणिधानवान् चित्तस्वास्थ्योपेतो न तु रागद्वेषवशगो भुञ्जीत न इति निषेधे मात्रामतिक्रान्तः अतिमात्र:-अतिरिक्त इत्यर्थस्तं, यदिवा 'ईषदर्थे क्रियायोगे, मर्यादायां परिच्छद' इत्यादिना मात्राशब्दस्य मर्यादार्थस्यापि दर्शनाद् अतिमात्रम् अतिक्रान्तमर्यादं, तुशब्दस्यैवकारार्थत्वाद्व्यवहितसम्बन्धत्वाच्च नैव भुञ्जीत अभ्यवहरेद् ब्रह्मचर्ये रतः-आसक्तो ब्रह्मचर्यरतः सदा सर्वकालं, कदाचित्कारणतोऽतिमात्रस्याप्याहारस्यादुष्टत्वात् ॥८॥ विभूषाम् उपकरणगतामुत्कृष्टवस्त्राद्यात्मिकां परिवर्जयेत् परिहरेत् शरीरपरिमण्डनं केशश्मश्रुसमारचनादि ब्रह्मचर्यरतो भिक्षुः शृङ्गारार्थं विलासार्थं न धारयेत् न स्थापयेत् न कुर्यादिति यावत् ॥९॥' गुरुर्नवब्रह्मचर्यगुप्ती: सम्यक् पालयति । निदानं - तपआद्यनुष्ठानफलरूपेण देवादिऋद्धिप्रार्थनम् । यदुक्तं श्रमणप्रतिक्रमणसूत्रवृत्तौ-'निदानं दिव्यमानुषद्धिदर्शनश्रवणाभ्यां तदभिलषितानुष्ठानम् ।' तत्त्वार्थाधिगमसूत्रभाष्यवृत्तावप्युक्तम् - 'निदायते-लूयतेऽनेनेति निदानं - अध्यवसायविशेषः-देवेश्वरचक्रवतिकेशवादीनामृद्धीविलोक्य तदीययोषितां वा सौभाग्यगुणसम्पदमार्तध्यानाभिमुखीकृतमहामोहपाशसम्भृतभूरितपाश्चिन्तापरिखेदितमानसोऽध्यवस्यति ममाप्यमुष्य तपसः प्रभावादेवंविधा एव भोगा भवेयुर्जन्मान्तरे सौभाग्यादिगुणयोगश्चेत्येवं निदाति लुनाति-क्षुद्रत्वाच्छिनत्ति मौक्त्यं सुखमिति ॥७/१३॥' निदानं नवविधम् । तद्यथा - १ तपोनियमब्रह्मचर्यफलप्रभावादायतावहं नृपो भूयासम्, २ तपोनियमब्रह्मचर्यफलप्रभावादायतावहं श्रेष्ठी भूयासम्, ३ आयतावहं स्त्री भूयासम्, ४ आयतावहं पुरुषो भूयासम्, ५ आयतावहं परप्रवीचारी देवो भूयासम्, ६ आयतावहं स्वप्रवीचारी देवो भूयासम्, ७ आयतावहमल्पवेदोदयो देवो भूयासम्, ८ आयतावहं श्रावको भूयासम्, ९ आयतावहं दरिद्रो भूयासमिति ।
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy