SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ त्रिविधा विराधनाः व्यापारोपेक्षा तत्र साम्भोगिकान् सीदतश्चोदयति । चोदयतीतरमपि प्रावचनिके कार्ये ॥१७॥ अव्यापारोपेक्षा नैव चोदयति गृहिणं सीदन्तम् । कर्मसु बहुविधेषु एष संयम उपेक्षायाम् ॥१८॥ प्रतिसागारिके अप्रमार्जितयोः पादयोः संयमो भवति । तावेव प्रमृज्यमानयोरसागारिके संयमो भवति ॥१९॥ प्राणादिसंसक्तं भक्तं पानमथवाऽपि अविशुद्धम् । उपकरणभक्तादि यद्वातिरिक्तं भवेत् ॥२०॥ तत्परिष्ठापनविधिना अपहृत्यसंयमो भवेदेषः । अकुशलमनोवचोरोधः कुशलानामुदीरणं चैव ॥२१॥ युगलं मनोवचःसंयम एष काये पुनरवश्यकार्ये । गमनागमने भवतस्ते उपयुक्तः करोति सम्यक् ॥२२॥ तद्वर्जं कूर्मस्येव सुसमाहितपाणिपादकायस्य । भवति च कायिकः संयमस्तिष्ठत एव साधोः ||२३|| ) उक्तः संयमः ॥४६॥' गुरुरेतत्सप्तदशविधसंयमे नित्यमुद्यच्छति । विराधना - खण्डना । सा त्रिविधा । तद्यथा १ ज्ञानविराधना, २ दर्शनविराधना, ३ चारित्रविराधना च । यदाह श्रमणप्रतिक्रमणसूत्रे - - ७५९ 'पडिक्कमामि तिर्हि विराहणार्हि नाणविराहणाए दंसणविराहणाए चरितविराहणाए । ' ( छाया - प्रतिक्रामामि त्रिभिः विराधनाभिः ज्ञानविराधनया दर्शनविराधनया चारित्रविराधना II) - एतासां तिसृणां विराधनानां स्वरूपमावश्यकसूत्रवृत्तेरेवं ज्ञेयम् - ज्ञान 'प्रतिक्रामामि तिसृभिर्विराधनाभिर्योऽतिचार इत्यादि पूर्ववत्, तद्यथा विराधनयेत्यादि, तत्र विराधनं कस्यचिद्वस्तुनः खण्डनं तदेव विराधना, ज्ञानस्य विराधना -
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy