SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ अष्टौ सूक्ष्माणि ७०३ पेक्षयोत्कृष्टः, बहुत्वादागमः श्रुतं यस्यासौ युगप्रधानागमः, मधुरवाक्यः = पेशलवचनः, गम्भीरोऽतुच्छः परैरलब्धमध्य इत्यर्थः । धृतिमान्निष्प्रकम्पचित्तः, उपदेशपरः सद्वचनैर्मार्गप्रवर्तकः, चशब्दः समुच्चये आचार्यो भवतीति क्रिया । तथा अप्रतिस्स्रावी निश्छिद्रशैलभाजनवत् परकथितात्मगुह्यजलाऽप्रतिस्रवणशीलः, सौम्यो मूर्तिमात्रेणैवाह्लादसम्पादकः, सङ्ग्रहशीलस्तत्तद्गुणानपेक्ष्य शिष्यवस्त्रपात्राद्यादानतत्परः, तथाविधस्य गणवृद्धिहेतुत्वात् । अभिग्रहा द्रव्यादिषु नानारूपा नियमाः, तेषु स्वपरविषये मतिस्तद्ग्रहणग्राहणपरिणामो यस्यासौ अभिग्रहमतिकः, अविकत्थनोऽबहुभाषी अनात्मश्लाघापरो वा, अचपलः स्थिरस्वभावः, प्रशान्तहृदयः क्रोधाद्यस्पृष्टचित्तः, एवम्भूतो गुरुगुणैः सारो भवत्याचार्य इति वर्तते ॥१०-११॥' गुरुरेतैश्चतुर्दशभिः प्रतिरूपादिगुणैर्विभूषितो भवति । सूक्ष्माणि - सूक्ष्मजीवरूपाणि । तानि अष्टौ । तद्यथा १ स्नेहसूक्ष्मं, २ पुष्पसूक्ष्मं, ३ प्राणिसूक्ष्मं, ४ उत्तिङ्गसूक्ष्मं ५ पनकसूक्ष्मं, ६ बीजसूक्ष्मं, ७ हरितसूक्ष्मं ८ अण्डसूक्ष्मञ्च । यदवोचत् दशवैकालिकसूत्रे तद्वृत्तौ च - 'सिणेहं पुप्फसुहुमं च, पाणुतिंगं तहेव य । पणगं बीअहरिअं च, अंडसुहुमं च अट्ठमं ॥८/१५ ॥ एवमेआणि जाणित्ता, सव्वभावेण संजए । अप्पमत्तो जए निच्छं, सव्विदिअसमाहिए ॥८/१६॥ (छाया - स्नेहं पुष्पसूक्ष्मं च, प्राणी उत्तिङ्गं तथैव च । पनकं बीजं हरितं च, अण्डसूक्ष्मं च अष्टमम् ॥८/१५॥ एवमेतानि ज्ञात्वा, सर्वभावेन संयतः । अप्रमत्तः यतेत नित्यं सर्वेन्द्रियसमाहितः ॥ ८ / १६ ॥ ) वृत्तिः - 'सिणेहं 'ति सूत्रं, 'स्नेह' मिति स्नेहसूक्ष्मम्- अवश्यायहिममहिकाकरकहरतनुरूपं, पुष्पसूक्ष्मं चेति वयेदुम्बराणां पुष्पाणि तानि तद्वर्णानि सूक्ष्माणीति न लक्ष्यन्ते, 'पाणि 'ति प्राणिसूक्ष्ममनुद्धरिः कुन्थुः, स हि चलन् विभाव्यते, न स्थितः, सूक्ष्मत्वात् । उत्तिङ्गं तथैव चेत्युत्तिङ्गसूक्ष्मं कीटकानगरं तत्र कीटिका अन्ये च सूक्ष्मसत्त्वा भवन्ति । तथा पनकमिति पनकसूक्ष्मं प्रायः प्रावृट्काले भूमिकाष्ठादिषु पञ्चवर्णस्तद्द्रव्यलीनः पनक इति,
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy