________________
७०४
अष्टौ सूक्ष्माणि तथा बीजसूक्ष्मं शाल्यादिबीजस्य मुखमूले कणिका, या लोके तुषमुखमित्युच्यते, हरितं चेति हरितसूक्ष्म, तच्चात्यन्ताभिनवोद्भिन्नं पृथिवीसमानवर्णमेवेति, अण्डसूक्ष्मं चाष्टममिति एतच्च मक्षिकाकीटिकागृहकोलिकाब्राह्मणीकृकलासाद्यण्डमिति सूत्रार्थः ॥८/१५||
'एवमेआणि'त्ति सूत्रं, एवम् उक्तेन प्रकारेण एतानि सूक्ष्माणि ज्ञात्वा, सूत्रादेशेन सर्वभावेन शक्त्यनुरूपेण स्वरूपसंरक्षणादिना संयतः साधुः किमित्याह - अप्रमत्तो निद्रादिप्रमादरहितः यतेत मनोवाक्कायैः संरक्षणं प्रति नित्यं सर्वकालं सर्वेन्द्रियसमाहितः शब्दादिषु रागद्वेषावगच्छन्निति सूत्रार्थः ॥८/१६॥'
गुरुरेतान्यष्टौ सूक्ष्माण्यन्येभ्यः सुष्लूपदिशति । एवं षट्त्रिंशद्गुणस्वाढ्यो गुरुर्जगतो भावदारिद्रयं दूरीकरोतु ॥१८॥
इति सप्तदशी षट्रिशिका सम्पूर्णा ।
+
सूइहिं अग्गिवण्णाहिं, संभिन्नस्स निरंतरं । जावइयं गोयमा ! दुक्खं, गब्भे अट्ठगुणं तओ ॥
હે ગૌતમ! અગ્નિવર્ણવાળી સોયોથી નિરંતર ભેદાયેલા જીવને જેટલું દુઃખ થાય છે તેના કરતા ગર્ભમાં આઠગણું દુખ છે. आजम्मेणं तु जं पावं, बंधिज्जा मच्छबंधओ। वयभंग काउमणो, तं चेव य पुणो अट्ठगुणं ॥
માછીમાર જીવનભર પાપ કરીને જે કર્મો બાંધે તેના કરતા આઠ ગણા કર્મો વતનો ભંગ કરવાની ઇચ્છાવાળો બાંધે. जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सई पुव्वजाइयं ॥
જીવને જન્મ વખતનું અને મરણ વખતનું જે દુઃખ હોય છે તેનાથી સંતાપ પામેલા તેને પૂર્વનો ભવ યાદ નથી આવતો.