SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ चतुर्दश गुणस्थानानि सव्ववइजोगरोहं, संखाईएहिं कुणइ समएहिं । तत्तो य सुमपणयस्स, पढमसमओववन्नस्स ॥३०६२॥ जो कि जहन्नजोगो, तदसंखिज्जगुणहीणमिक्केक्के । समए निरुंभमाणो, देहतिभागं च मुंचंतो ॥३०६३॥ रुंभइ स कायजोगं, संखाईएहिं चेव समएहिं । तो कयजोगनिरोहो, सेलेसीभावणामेइ ॥ ३०६४॥ हस्सक्खराई मज्झेण, जेण कालेण पंच भन्नंति । अच्छइ सेलेसिगओ, तत्तियमेत्तं तओ कालं ॥३०६८॥ तणुरोहारंभाओ, झायइ सुहुमकिरियानियट्टैि सो । वोच्छिन्नकिरिय-मप्पडिवाई सेलेसिकालम्मि ॥ ३०६९ ॥ तदसंखेज्जगुणाए, गुणसेढीइ रइयं पुरा कम्मं । समए समए खविडं, कमेण सव्वं तर्हि कम्मं ॥ ३०८२ ॥ उजुसेढीपडिवन्नो, समयपएसंतरं अफुसमाणो । एमएण सिज्झइ, अह सागारोवउत्तो सो ॥३०८८ ॥ ' ( विशेषा० ) इति ॥२॥ ' (छाया - पर्याप्तमात्रसञ्ज्ञिनो, यावन्ति जघन्ययोगिनः । भवन्ति मनोद्रव्याणि तद्व्यापारश्च यन्मात्रः || ३०५९॥ तदसङ्ख्यगुणविहीनं, समये समये निरुन्धानः सः । मनसः सर्वनिरोधं, करोत्यसङ्ख्येयसमयैः ||३०६०॥ पर्याप्तमात्रद्वीन्द्रिय- जघन्यवचोयोगपर्यया ये तु । तदसङ्ख्येयगुणविहीनान्, समये समये निरुन्धानः ॥३०६१|| सर्ववचोयोगरोधं, सङ्ख्यातीतैः करोति समयैः । ततश्च सूक्ष्मपनकस्य, प्रथमसमयोपपन्नस्य ॥३०६२॥ ७०१ यः किल जघन्ययोग-स्तदसङ्ख्येयगुणहीनमेकैकस्मिन् । समये निरुन्धानो, देहत्रिभागं च मुञ्चन् ॥३०६३॥ रुणद्धि स काययोगं, सङ्ख्यातीतैरेव समयैः । ततः कृतयोगनिरोधः, शैलेशी भावनामेति ॥ ३०६४॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy